________________
.७२
व्याश्रयमहाकाव्ये
[जयसिंहः
न्वित्यक्षमायाम् । शान्तिवर्तिणुभिः क्षमायां स्थास्नुभिः सद्भिः सवैरपि भवद्भिः क्षपाटाधिपः किमुपैझ्युपेक्षितः । इयन्ति दिनानि ममाग्रेसौ किमिति नोक्त इत्यर्थः । कीदृक्सन् । प्रभविष्णुवर्धिष्णुबलोन्मदिष्णुरत एव वियद्व्योमोत्पतिष्णुरुत्प्लवनशीलस्तथा जगदुत्पचिष्णुः संतापनशीलः सन्नत्पदिष्णुरुद्भवनशीलः ।।
भ्राजिष्णुः । अलंकरिष्णुः । निराकरिष्णुः । प्रभविष्णुः(प्णु) । असहिष्णुः । रोचिष्णु । वर्तिष्णुभिः । वर्धिष्णु । प्रचरिष्णु । प्रजनिष्णु । अपत्रपिष्णुः । अत्र "भ्राजि०" [२८] इत्यादिना-इष्णुः ॥
उत्पचिष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः । अत्र "उदः पत्रि." [२९] इत्यादिना-इष्णुः ॥ भूष्णौ । जिष्णुः(प्णु)। अत्र "भूजेः प्णुक्” [३०] इति प्णुक् ॥
परिमाणुभिः स्थाष्णु(स्नु)मनोभिरग्ला
स्नुभिरात्मना पक्ष्णुतया भवद्भिः। स्थितमापदि म्लानुभिरद्य याव
द्धिगधि(धृ)ष्णुकं क्षेष्णुवलं ततो माम् ॥ १८ ॥ १८. ततस्तस्माद्धेतोर्मा धिक् । किंभूतं सन्तम् । अधृष्णुकं कुत्सिताप्रगल्भमप्रचण्डमित्यर्थः। तथा क्षेष्णुबलं क्षयणशीलपराक्रमम् ।
-
१ए सी डी °माक्ष्णुभिः. २ सी डी स्थितिमा .
१ बी स्थाष्णुभिः. २ ए सी डी bणुः । अ°. ३ ए सी डी विष्णुः । 4. ४ ए सी डी बिष्णुः । प्र. ५ ए सी डी रिष्णुः । प्र०. ६ ए सी. डी निष्णुः । अ°. ७ ए बी पिष्णु । अ°. ८ बी सी °त्पदि०. ९ए Oणुः । अ. १० ए सी सतम्. ११ ए अधूष्णु. बी अघिष्णु'.