SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६८ व्याश्रयमहाकाव्ये [ जयसिंहः ] न ररक्ष नः कोपि तदा तदा च रजनीचरों घ्नन्ति तुदन्ति च स्म । किमकद्दमीशं ननु कुर्महे भो इति वादिभिः सार्धमुपस्थितास्त्वाम् 11 2 0 11 १०. तदा वनदलनकाले नोस्मान्न कोपि ररक्ष । अत एव तदा च रजनीचरा नो घ्नन्ति जन्नुरित्यर्थः । तुदन्ति स्म चापीडयन्नत एव त्वामुपस्थिताः शरणायोपांगताः । कैः सह । इति वादिभिर्मनसा त्वामीशं कृत्वैवंवदनशीलैर्बटुभिः सार्धम् । तदेवाह । अहो यूयं किमीशं रक्षकमकृढुं कृतवन्त इति प्रश्ने । ननु कुर्महे भोः । नन्विति पृष्टस्य प्रतिवचने । हे पृच्छका वयमीशं कृतवन्त एवेत्यर्थ इति ॥ अवसदुर्वासऋषिः । अत्र “अविवक्षिते " [१४] इति ह्यस्तनी ॥ । न्यवात्सीत्पुरा । अवसन्पुरा । तदा न ह्यरक्षीत् । तदा न ररक्ष । इत्यत्र “वाद्यतनी०” [ १५ ] इत्यादिनाद्यतनी वा ॥ तुदन्ति स्म । तदा मन्ति । इत्यत्र "स्मे च०" [१६] इत्यादिना वर्तमानौ ॥ किमकृडूमीशं ननु कुर्महै भोः । अत्र "ननौ ०" [१७] इत्यादिना वर्तमाना ॥ समिधोच्छिदः किं बत नच्छिनत्रि कुशमच्छिदः किं भृशमच्छिदं न । किमदर्श आः क्रव्यभुजो नु पश्याम्युटजेषु नो वागिति नादुनोत्कम् 3 ॥ ११ ॥ ११. नोस्माकमुटजेषु वाग्दीनत्वात्कं नादुनोन्नादुःखयत् । कीदृशी । बतेत्यामन्त्रणे । हे मुने त्वं किं समिधोच्छिद इति प्रश्ने । आह । नच्छिनद्म नच्छिन्नवान् । तथा त्वं कुशं दर्भजाति सी डी 'राघन्ति २ सी 'शे यः क्र° डी 'शेयाः क्र. • १ए राति तु ० . ३ डी °ति नोमा १क्षीत । . २ ए सी वा ॥ मुद° ३ ए ना ॥ कम ४ए हेतोः । अ°. ५ सी 'त्वा ना° डी 'त्वा किं ना°. ६ डी 'वा तं कु. ७ ए सी था तं कु..
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy