________________
६६
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
9
६. तदायतनं स्वयंभूरुद्रमहा कालदेवगृहं संप्रति लोके रुद्रमहालयेति नाम्ना प्रसिद्धर्मुषाचरै राक्षसैर्विकीर्णं भग्नं यत्र स कश्चिद्विवक्षितैस्तवास्माकं च पूर्वत्वेन प्रसिद्धो द्विजो निशि प्राक् प्राचि काले त्वया परीक्षितः । कीदृक्सन् । ब्रुवाणः । किमित्याह । न विभो कलिङ्गाञ्जगमेति । अहो द्विज त्वया कलिङ्गेषु द्विजो हत इति त्वयोर्त्तंः । किल कलिङ्गेषु हि गतमात्रोपि द्विजति निन्द्यत्वाच्चण्डाल इव द्विजपङ्क्तेर्बाह्यः स्यात्किं पुनर्मत्सदृशो ब्राह्मणघातीत्यतितरां निन्दाभयात्कलिङ्गगमनमप्यपह्नुत्रान आह । हे विभो नाहं कलिङ्गान् ब्राह्मणीभूतचण्डालकान्देशभेदाञ् जगम गत एव न । एवं च त्रह्महत्या दूरापास्तैव । ननु मया कलिङ्गेषु ब्राह्मणो हत इति त्वया सुप्तेन प्रलपितं तत्कथमिदमुच्यत इत्याह । सुप्तोहं यत्कलिङ्गेषु त्रा
ह्मणस्य हननं विललाप तदनृतमिति ॥
तो यद्विललाप । न कंलिङ्गाञ्जगम । इत्यत्र " कृत ० " [११] इत्यादिना परोक्षा ॥
निचकार विप्रांन्ह जघाने शश्वदुभुजे स यद्वलवणो यथा वा । इतिहन्यहञ्शश्वदभुत लोकान्स खरस्तथा किं न विवेदिथैनम् ७
७. तथा तादृशं द्विजाल्लोकांच घ्नन्तं भुञ्जानं चैनं क्षपाटाधिपं किं त्वं न विवेदिथ नाज्ञासीर्यद्वद्यथा स प्रसिद्धो लवणो नाम दानवो विप्रान्निचकार पराभूतवान् । ह इति संबोधने हनन क्रियायां
१डी कारं वि'.
२ ए प्रान्जघा'.
३ डीन व ४ ए लोखान्स.
१ सी डी ति प्र .
२ ए 'मुखाच°.
३ डी 'तत्त्वा". ४ बी च स पू.
५ ए 'ति त्रयो° ६ बी 'क्तः । क. ७ बी पि आते. ८ ए जो इति ९ ए सी कलङ्गा..
१० ए भुजानं. ११ डी प्रद्धो.