________________
[ है.५.२.११.]
— द्वादशः सर्गः।
६५
अरुणरक्षपोटाधिपतिः प्रचारम् । इत्यत्र "ख्याते दृश्ये" [८] इति यस्तनी ॥
स्मरसीश यस्मिन्विहरिष्यसि त्वं स्मरसीदमारायदखेल एणैः । स्मरसीदमर्चिष्यसि यच्च विप्रान्यदु दास्यसे तनिरभञ्जि तीर्थम् ५
५. उ हे ईश स्मरसि यस्मिंस्तीर्थे विह रिष्यसि वाल्ये क्रीडाथ विचरितवांस्तथा यस्मिंस्त्वमेणैः सहारान्नैकट्येन निकटीकृत्येत्यर्थः । यदखेलो वाल्येक्रीड इदं स्मरसि तथा यस्मिंस्त्वं यञ्च विप्रानर्चिष्यसि पादप्रक्षालनादिना पूजितवान् यद्दास्यसे च विप्रेभ्यो दानं दत्तवांश्चेदं स्मरसि तत्तीर्थ श्रीस्थलपुराख्यं संप्रति सिद्धपुरेत्याख्यया प्रसिद्ध निरभजि ॥
स्मरसीश यस्मिन्विहरिप्यसि । इत्यत्र "अयदि." [९] इत्यादिना भविप्यन्ती ॥ अयदीति किम् । स्मरसीदं यस्मिन्यदखेल एणैः ॥
स्मरसीदं यस्मिन्नयिसि । यच्च विप्रान्य हास्यसे । अत्र "वाकाङ्क्षायाम्" [१०] इति भविष्यन्ती वा ॥ अत्रार्चा लक्षणं दानं लक्ष्यमिति लक्ष्यलक्षणसंबन्धे प्रयोक्तुराकाङ्क्षा स्यात् । पक्षोदाहरणं ज्ञेयम् ॥ न विभो कलिङ्गाञ्जगमानृतं तद्विललाप सुप्तो यदिति बुवाणः । स परीक्षितो यत्र निशि त्वया प्राक्तदुपाचरैरायतनं विकीर्णम् ६ १ए सी डी स्यते त°. २ डी गमोनृ. ३ ए सी डी नं प्रकी. १ए णक्षपा. २ सी डी पायधि०. ३ ए तिति ह्यौं. ४ बी विचारि. ५ ए सी डी था तस्मि०. ६ ए काट्ये. ७ डी सि तंथा, ८ डी प्राभचिं. ९ ए सी डी क्षालादि०. १० सी डी यददास्य. ११ डी रा. ख्यन्संप्र: १२ ए ख्यं प्र. १३ ए सी डी °ष्यसीति । य. १४ ए सी डी काझ्या . १५ ए न्दी ॥ अ. १६ बी दानलक्षमि. १७ ए त् । यक्षो. सी डी त् । व्यक्षो.