________________
[ है० ५.१.१७४.]
एकादशः सर्गः ।
I
1
श्चान्यतोपि । वरमाहतवान् वराहः ॥ उक्तानाम्नो धातोः कारकाच्चान्यतोप परिखाम् ॥ नामधातुकालान्यत्वे । मित्रं ह्वयति मित्रह्नः । अणोपवादो डः ॥ धातुकारकान्यत्वे । पटे हन्यते स्म पटहः ॥ धातुकालान्यत्वे । वोरि चरति घार्चः ॥ नामकारकान्यत्वे । पुंसानु जातः पुंसानुजः ॥ नामाभाव उक्तधातुकालान्यत्वे च । भान्ति भानि नक्षत्राणि ॥ नामाभाव उक्तधातुकालकारकान्यत्वे च । खन्यमनानां खानाम् । एतेषु सर्वेषु " क्वचित्" [ १७१] इति ङः ॥
सुत्वा । यज्व । इत्यत्र “सु०” [१७२] इत्यादिना ङ्कनिप् ॥
जरन् । इत्यत्र “जृषोतृः” [१७३] इत्यतृः ॥
विजित | उन्नतेन । धृतवान् । इत्यत्र " क्त ०" [ १७४] इत्यादिना क्तक्तवत् । वसन्ततिलका छन्दः ॥
सप्तदशः पादः ॥
इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनव्याश्रयवृत्तावेकादशः सर्गः ॥
१ बी पि । परिखातां प ० .
मानां.
६१
२ डी बाविर".
३डी न्ति नं.
५ ए डी 'तृः । वि सी तृ । वि. ६ बी °ति जि.
•
४. ए