________________
५४
ब्याश्रयमहाकाव्ये
[जयसिंहः)
१०५. स्पष्टः । किं तु स कर्णः। अद्रुह आभिजात्यादिगुणैरजिघांसून् । सेनान्यो दण्डनायकान् । वाजियुग्मुख्यांश्चाश्ववारप्रवरान्साधनाधिपान् ॥
ऋत्विग्धुर्यस्ततः सम्यगुप्णिग्दधृक्पुरोहितः ।
शङ्कस्पृगुदकस्पर्शो मत्रस्पृग्मगलं व्यधात् ॥ १०६ ॥ १०६. ततो राज्याभिषेकानन्तरमृत्विग्धुर्यों यायजूकश्रेष्ठः पुरोहितः सम्यक् शास्त्रोक्तविधिना मङ्गलं मन्त्रपूतोदकाक्षतादिन्यासरूपां मङ्गलक्रिया व्यधात् । कीडक्सन् । उष्णिग्दधृगुष्णिहि छन्दोविशेषे प्रगल्भस्तथा शङ्खस्मृगुदकस्पर्शः शङ्खस्थमुदकं स्पृशन् । तथा मन्त्रस्पृग्मत्रेण कुमारं स्पृशंश्च ।।
अभिषेकचिकीः । केवलादपि । कीः । अत्र “क्विप्" [३४८] इति क्वि । सदिसूद्विपद्रुहदुहयुजविदमिदछिदजिनीराजिभ्यश्च । दिविषत् । पुण्यसू । द्विद । अद्रुहः । गोर्दुहः । वाजियुक् । कृत्यवित् । अघमित् । प्रत्यूहच्छित् । द्विजित् । सेनानी । सम्राट् । अञ्जः । सम्यक् । तथा ऋत्विक् । दश्क् । उष्णिम् ॥
शङ्खपृग् । मन्त्रस्टग् । इत्यत्रं "स्पृशोनुदकात्" [३४९] इति क्विम् । कर्मोपपदादेवेच्छन्त्यन्ये । तन्मते मन्त्रस्मृगिति न स्यात् । अनुदकादिति किम् । उदकस्पर्शः॥
एषोन्नादानिव व्याऋन्यादानपि शात्रवान् । त्यादृशानसदृग्जेष्यत्येवं वागभवदिवि ॥ १०७ ।।
---
-
१बी द्रुहः अभि'. २ सी डी °ना विपा'. ३ ए धिमान्. ४ सी डी 'दिनाऽस'. ५ सी डी कम्ध. ६ सी 'पि। चिकी ।. डी 'पि । चिकी:. ७ ए 'त्र कविति किच् । स. ८ सी डी ‘दुह । वा. ९ डी त् । प्र. १. डी'त्र स्मृगित्यत्र स्मृ.