________________
है० ५.१.१४८.]
एकादशः सर्गः।
५३
१०३. अथ स कर्णोश्वत्थामोपमं बलवीर्यादिना द्रोणपुत्रसमं सुतं जयसिंह हेमासने सिंहासने न्यधाद्पावेशयन् । कीदृक्सन । शुभंयां श्रेयःकर्मकारिणां मध्येणेगावाग्रेसरस्तथोाः सुधीवा मुष्ट पोपकस्तथा जागैरिहलोकपरलोकहितेषु सर्वकार्येषु जागरूकोत एव दोषि(हिण) वाही धीवा पुत्रस्य धारको बलाद्राज्ये निवेशनाय पुत्रं बाहौ गृहीत्वेत्यर्थः ।।
मन् । अश्वत्थाम । क्वचिद्रहणात्केवलादपि । हेम ॥ वन् । अग्रेगावा ॥ क्वनिप् । सुधीवा ॥ केवलादपि । धीवा ॥ विच् । शुभंयाम् ॥ केवलादपि । जागः । अत्र “मन्वन्०" [१४७] इत्यादिना मन्वन्क्वनिविचः ॥
सोभिषेकचिकीः सूनोः कीरपां दिविषत्समः । पुण्यमूकुम्भहस्तोभाजिष्णुर्विष्णोर्नु गोदुहः ॥ १०४ ॥ १०४. स कर्णोभात् । कीटक्सन् । दिविषत्समस्तदानीं होकपद्वेपविशेषाञ्च देवतुल्यस्तथा सूनोरभिषेकचिकी राज्याभिषेकं चिकीपुरत एव पुण्यसूर्मङ्गल्यत्वात्कल्याणानां जनयिता कुम्भो हेमकलशो हस्ते यस्य सः। तथात एव चापां जलानां कीः क्षेप्ता । यथा गोदुहो गोपरूपधारिणो विष्णोरभिषेकचिकीः पुण्यसूकुम्भहस्तोपां कीः सञ् जिष्णुरिन्द्रोभात् । विष्णोहि गोपस्य राज्याभिषेकमिन्द्रश्चकारेति पुराणम् ॥ .
अघभित्कृत्य विद्विइजित्स प्रत्यूहच्छिदंद्रुहः । सेनानीवाजियुग्मुख्यान्सम्राट् सूनावनामयत् ॥ १०५ ॥
१ ए 'दग्रहः.
१ ए सी डी अत्र स. २ सी डी स्विम्यामो'. ३ बी दुपत्रे'. ४ बी °ग इह. ५ सी श्वस्थाम. डी 'श्वस्थाने । क. ६ सी डी पांदेप. ७ ए सी डी जय . ८ ए सी डी शो य. ९ सी 'स्य स त ए'.