________________
५२ व्याश्रयमहाकाव्ये
[जयसिंहः आज्ञाधूमूलविभुजनेत्रपङ्केरुहे गुरौ ।
भवेत्कामदुधा भक्तिः पादभाजोपि यस्सं न ॥ १०२॥ १०१,१०२. स पुत्रः कथं शोकापनुद आनन्दकरः स्यात् । कीदृशः । स्तम्वेरमोर्गपि गजवदलिप्ठोपि । अतुन्दपरिमृजोपि निरालस्योपि । त्यक्तकर्णेजपोपि सत्सङ्गरतत्वात्त्यक्तदुर्जनोपि । यस्य पुत्रस्य पादभाजोप्यास्तां यो दुर्विनीतत्वेन समीपेपि नायाति किं त्वतिविनीतत्वेन पादसेवकस्यापि सतः कामदुघा मनोरथपूरिका भक्तिराज्ञापालनरूपा न भवेत् । क विषये । गुरौ पितरि । किंभूते । आज्ञायै भ्रुवोः सम्बन्धित्वेन मूलविभुजे मूल आदौ विभुजन्ती कुटिलीभवन्ती नेत्रपङ्केरुहे यस्य तस्मिंश्चालितभ्रूमूलनेत्रसंज्ञयाज्ञां ददान इत्यर्थः । आज्ञापालनमेव हि गुरौ भक्तिस्तंञ्चेत्त्वं मयि सत्यं भक्तस्तदा राज्यं गृहाणेत्यर्थः ॥
शोकापनुदः । सुन्दपरिमृजः । स्तम्बरम । कर्णेजपः । इत्येते "शोका." [१४३] इत्यादिना निपात्याः ॥
मूलविभुज । पकेरुहे । इत्यादयो “मूल०" [१४४] इत्यादिना निपात्याः ॥ कामदुधा । इत्यत्र "दुहेर्दुघः" [१४५] इति दुघः ॥ पादमाजः । अत्र “भजो विण्" [१४६] इति विश् ॥
अग्रेगावा शुभंयां सोथाश्वत्थामोपमं सुतम् । दोष्णि धीवा सुधीवोा जागहेमासने न्यधात् ॥१०३॥
१ ए सी डी स्य सः ॥ स. २ सी 'श्वस्थामो'.
१ बीन्दकः स्या. ए न्दकर स्या. २ ए सी मोगेपि. ३ सी डी पि जगद. ४ डी पिपि स° ५ बी "पि का° ६ सी विभंज°. डी विभंजन्ती कु. ७डी नेत्रे सं. ८९°स्तचेत्त्वं. सी 'स्तच्चेत्रत्त्वं. ९ए°हेईघ इति डुघः.