________________
है० ५.१.१४३.] एकादशः सर्गः। सरः कार्यधुराधरणक्षमेपु प्रष्ठः । येन यथाहं विवेक्यप्रतःसरो मुनिषु मुख्यः स्याम् ॥ निर्ग । इत्ययं “निर्गो देशे" [ १३३ ] इति निपात्यः ॥ शम्बरः । अत्र "शमो नान्यः" [१३४ ] इत्यः । पार्श्वशयः । पृष्ठशयः(य)। अत्र "पाश्र्वादिभ्यः शीङः" [१३५] इत्यः ॥ ऊर्ध्वयाः । उत्तानशयः । अत्र "ऊर्ध्वादिभ्यः कर्तुः" [ १३६] इत्यः ॥ हृच्छयाः । अत्र “आधारात्" [१३७] इत्यः ॥ वनेचराः । अत्र "चरेष्टः" [१३८ ] इति टः ॥ भिक्षाचर । सेनाचर । अनादायचराः । अत्र "भिक्षा." [१३९] इत्यादि
ना टः॥
पुरःसरः । अंग्रतःसरः । अग्रेसरैः । अत्र "पुरः०" [१४० ] इत्यादिना टः ॥
सातपत्रे द्विपारूढे राज्ञां पूर्वसरे त्वयि ।
भवं तरामि योगस्थो नदीष्ण इव निम्नगाम् ॥ १० ॥ १००. स्पष्टः । किंतु नदीष्णो नदीतरणकुशलः ॥ पूर्वसरे । अत्र “पूर्वोत्कर्तुः" [१४] इति टः ॥
योगस्थः । द्विप । नदीष्णः । सातपत्रे । अत्र "स्थापा." [१४२] इत्या. दिना कः ॥
कथं स शोकापनुदः पुत्रः स्तम्बेरमोर्गपि । अप्यतुन्दपरिमृजस्त्यक्तकणेजपोपि च ॥१०१॥
१ए निन्नगा'. २ बी डी पुत्रस्त'. ३ बी तुदंप. ४ डी मृज्यस्य.
१ डीभ्यः क्रीङः. २ ए शीइ ई. ३ ए शयः । उ॰. डी शय । उ'. ४ ए दिभ्यकेतुः ई. ५ सी डी चरः। से. ६ ए सी डी चर । अं. ७ बी भिक्ष्येत्या. ८ सी डी अग्रे. ९ सी डी किर्तुः. १० सी डी दी सा. ए दीते। सा.