________________
व्याश्रयमहाकाव्ये
सुंगी । दुर्गम् । इत्येतौ "सुग०" [ १३२ ] इत्यादिना निपात्यैौ ॥ स्वर्गनिर्गोचितं कुर्यात्किं हि शम्बरस्तदा ।
आर्त्या पार्श्वशयः पृष्ठशयोत्तानशयो यदा ॥ ९७ ॥
५०
[ जयसिंहः ]
९७. तदा पुमानकिंचित्करत्वादनुकम्प्यत्वाच शम्बर इव मृगभेद इव | पुंशम्बरो हि स्फुटं स्वर्गनिर्गोचितं स्वर्गदेशयोग्यं सद्धर्मानुष्ठानं किं कुर्यान्न किमपि यार्सा जरापीडया पार्श्वशयः पृष्ठशय उत्तानशयः पाश्वभ्यां पृष्ठेनोत्तानश्च शेते ॥
योगेनोर्ध्वशया धन्या भिक्षाचरवनेचराः ।
अहृच्छया अनादायचराः स्वं साधयन्ति ये ॥ ९८ ॥
९८. ते भिक्षाचरवनेचरास्तापसा धन्याः श्राध्याः । किंभूताः । योगेन ध्यानेन कृत्वा न तु निद्रयोर्ध्वशया ऊर्ध्वा एव शयाना ऊर्ध्वस्था एव सन्तो योगपरमकाष्ठयां शयानवनिश्वेष्टा इत्यर्थः । ये स्वं साधयन्ति । कीदृशाः सन्तः । अहृच्छया निष्कामास्तथानादायचरा अनादानं कृत्वा चरन्तो निष्परिग्रहा इत्यर्थः ॥
1
सेनाचराग्रेसरैस्त्वं वृतो धुर्यपुरःसरः ।
धेहि तद्भूधुरां येन स्यां विवेक्यग्रतः सरः ।। ९९ ।
९९. तत्तस्माद्धेतोस्त्वं भूधुरां धेहि धारय । कीदृक्सन् । सेनया चरन्ति गच्छन्ति सेनाचराः सैनिका स्तेपामग्रेसरैर्मुख्यैर्वृतस्तथा धुर्यपुर:
१ बी पुंसंवर २ ए बी सी 'नोश' ३ डी 'राः । आहृ. ४ए 'राः स्वसा. ५ ए स्त्वं धृतो. ६ डी 'तः । त'
१ बी सी डी मुग । दु. २ सी डी 'यः पा° ३ बी 'तानाश'. ४ सी डी 'पसाः ५ एसा हा ६ ए गेनाध्या. ७ ए र्ध्वाश ए. ८ ए सी ऊर्द्धस्था. ९ सी डी याश्रयान् व. १० ए थेः । समाच. ११ बी रां पृथ्वीभारं घे.