________________
[ है ० ५.१.१३२.]
एकादशः सर्गः ।
४९
सुभगंकरणीम् । अनाढ्यं करणी । इत्यत्र “कृगः०" [ १२९] इत्यादिना खनद ॥ अवेरिति किम् ॥ नग्नीकरोतु तया कः ॥ केचित्रव्यन्तपूर्वादपि खनटमिछन्ति । नग्नीकरण्या तया ॥ आशितंभवम् । आशितंभव । इत्यत्र “भावे च० " [१३०] इत्यादिना खः ॥
भुजंगमेशोरुभुजं देवं भुजगतल्पगम् । भुजंगजिद्विहंगाङ्क विहगेन्द्रप्रभाम्बरम् ।। ९५ ॥ सुगीकृतस्वर्गदुर्ग तावंद्यातुं क्षणो मम ।
न जरोरंगमी यावद्दशेदात्मविहंगमम् ॥ ९६ ॥ ९५,९६. यावजरोरंगमी जरैव मृत्युहेतुत्वात्सर्पिण्यात्म विहंगममात्मानमेवानियताSयित्वादिना पक्षिणं न दशेन्न खादेत्तावदेवं हरिं ध्यातुं मम क्षणोवसरः । किंभूतम् । भुजंगमेशोरभुजं शेषराजवत्प्रलम्बबाहुं तथा भुंजगतल्पगं भुजगः शेषो यत्तल्पं तत्र शयानं तथा भुजंगजिद्यो विहंगः पक्षी गईः सोङ्कश्चिद्रं यस्य तं तथा विहगेन्द्रप्रभाम्बरं गडंवत्स्वर्णवर्णवस्त्रं तथा सुगीकृतं रागादिचरटोच्छेदेन सुगमीकृतं स्वर्ग एव दुःखेन गम्यत्वाद्दुर्ग विषमभूमिर्येन तम् ॥
खइ । भुजंग । विहंग ॥ ड । भुजंग । विहग ॥ ख । भुजंगम । विहंगमम् । अत्र "नाम्नः०" [१३१] इत्यादिना खड्डखाः ॥ विहायसूशब्दस्य घ विहा. देशः ॥ उरंगमीत्यपि कश्चित् ॥
१ डी “मेशार. २ बी गद्विद्वि'. ३ ए द्विहगा'. ४ सी डी भावर'. ५ सी डी ‘वद्यात् क्ष'. ६ डी रोरग”. ७ ए शेन्नात्म. सी डी शेनात्म.
१ डीणी । अं. २ सी खट्र. ३ बी रित्येव । न. ४ ए व्यङ्गतपू. ५ सी डी 'न्ति । अन'. ६ सी. डी आसितं. ७ ए सी डी वेत्या'. ८ बी श्रयत्वा. ९ डी गमशशेष. १० सी मेशशेप. ११ ए 'शोमभु. १२ ए 'भुजंग'. १३ ए सी डी विहगः. १४ डी डः शोङ्क. १५ सी विहंगे'. १६ सी डी दृश्च स्वर्ण. १७ ए भुजग. १८ ए ग। खो भु. सी डी गम । विहं.