________________
.४८
व्याश्रयमहाकाव्ये
[ जयासेंहः]
९३. हे कुमार जराप्यङ्गं प्रसिष्यते । कीहक्सती । पलितंकरणी पलितहेतुस्तथा नमंकरण्यचैतन्यस्योत्पादयित्रीत्वात्परिधानासंग्राहहेतुरथ तथान्धी(न्धं)करण्यान्ध्यहेतुस्तथा बुद्धेः कर्मणोनाढ्यंकरणी क्षयहेतुः ।।
तया नग्नीकरण्या तत्स्वं ज्ञो नग्नीकरोतु कः ।
आंशितंभवमात्रा कश्वेच्छेदाशितंभवम् ॥ ९४ ॥ ९४. तत्तस्माद्धतोर्नग्नीकरण्या तया जरया कृत्वा ज्ञः पण्डितः सन्कः स्वं नग्नीकरोतुं । ननु ज्ञातमेवेदं य॑जरा नमीकरोति । परमेवंविधा राज्यश्रीः कथं मुच्यत इत्याह । आशितंभवौशितस्य भवनं तृप्ति कश्वेच्छेन् । कयाकृत्वार्शितस्तृप्तो भवत्यनेनाशितंभवं तदेवाशितंभवमात्रं स्वर्गापवर्गश्रीणामपेक्षयातितुच्छत्वेन भोजनमात्रतुल्या या ऋद्धी राज्यश्रीस्तया । तस्मादहं स्वर्गापवर्गों साधयिष्यामीत्यर्थः ।।
नग्नंभविष्णु । नग्नंभावुकः(क) । पलितंभविष्णुः । पलितंभावुकः । प्रियंभविष्णुः । अप्रियंभावुकः । अन्धंभविष्णु । अन्धभावुकः(क)। स्थूलं भविष्णुः । स्थूलंभावुकः(क)। सुभगंभविष्णुः (प्णु)। सुभगंभावुकः । आत्यंभविष्णुः। अनाढ्यंभावुकः । अत्र "नन" [१२८ ] इत्यादिना खिष्णुखुकनौ। अच्वेरिति किम् । मान्यीभवितृ ।
नग्नकरणी। पलितंकरणी । प्रियंकरण । अन्धकरणी । स्थूलंकरणीम् । १ सी आसितं. डी आसितं'. १ए 'रापायं प्रसिप्पगे । की'. २ ए 'तुतथा. ३ ए सी डी संगाह. ४ सी डी तुरेव त'. ५ ए रव त. ६ ए थान्त्वकरणीयं आन्ध्य. सी डी थाधक. ७ ए त्तसमझे. ८ डी था कृ. ९ डी तु । शा. १० डी यज्ञरा. ११ ए राज्य क. सी डी राज्या कथमु'. . १२ ए ह । अशि'. १३ सी मात्र स्य. २४ सी डी या त्वा. १५ ए ततृप्तो. १६ ए राजश्री. १७ ए विष्णुः । नममा'. सी डी 'विष्णुः । पलितंभा'. १८ ए विष्णु । प्रियभा. सी विष्णुं प्रि. डी विष्णुः । प्रि. १९ डी वुक । अ. सी बुकः । सम्. २० ए बी सी "विष्णुः । अ. २१ सी डी 'बुक । अ. २२ सी रण । म. २३ डीणी । पलितंकरण । प्रि.
३३