________________
[है. ५.१.१२८.]
एकादशः सर्गः।
सुभगंभावुकः स्थूलभविष्णू राज्यसंपदम् ।
सुभगंकरणी स्थूलंकरणीमपि नार्थये ॥ ९१ ॥ ९१. अहं राज्यसंपदं नार्थये नेच्छामि । कीदृशीम् । असुभगः सुभगः क्रियतेनया तां सुभगंकरणीमपि । अपिरत्रापि योज्यः । सौभाग्यहेतुमपि तथा स्थूलंकरणीमपि यथेच्छभोज्यसंपत्त्योपचयहेतुमपि यतोहं सुभगंभावुकः पूज्यपादप्रसादात्सर्वलोकानां वल्लभीभवंस्तथा स्थूलंभविष्णुरुपचितीभवंश्च । यद्यस्य न स्यात्स तत्प्रार्थयते । अहं तु युष्मैत्पादप्रसादेन राज्यसंपदं विनापि सुभंगः स्थूलश्चतीमां नेच्छामीत्यर्थः ॥
ऊचे स्मितेन सुभगंभविष्णु द्योतयनमः ।
आढ्यीभवितबुद्धिं तं प्रियंकरणवॉग्नृपः ॥ ९२ ॥ ९२. नृपः कर्ण आढ्यीभवितवुद्धिं स्फीतीभवन्मतिं कुमारं सुभगं. भविष्णु युक्तियुक्तत्वान्मधुरत्वाच मनोहारि यथा स्यादेवमूचे । कीदृक्सन् । स्मितेन पुत्रसद्भक्तिवाक्यश्रवणोत्थानन्दोद्भवेन हास्येन नभो द्योतयंस्तथा प्रियंकरणवागाह्रर्दिकवाणीकः ॥ यथोचे तथाह ॥
पलितंकरणी नगंकरण्यन्धंकरण्यथ । अनाढ्यंकरणी बुद्धे राप्यङ्गं ग्रसिय॒ते ॥ ९३ ॥
१ डी विष्णु न. २ सी डी रणीस्थ्'. २ डी वितुबु. ४ ए तृषुद्धि त प्रिं. ५ ए वानृपः. ६ बी ध्यति । हे.
१ डी गः कि. २ए णीयम. ३ बीमत्प्रसा. ४ ए भगस्थूल श्रे. ५ सी बोतंस्त. ६ ए बी हादिकावा'.