SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४६ व्याश्रयमहाकाव्ये [ जयसिंहः ] 1 कीदृक्सन् । प्रियंभविष्णुर्वलभीभवन्नाढ्यंभविष्णुर्वेश्वरीभवन्वा । सोपि स्वमनसा प्रियीभवन्नप्यायीभवन्नपि वा पुमान्ने न प्रियोप्रियो भवेत्यप्रियंभावुकोनाढ्यंभावुको दरिद्रीभवंश्च मतस्तस्यामप्रसन्नः सर्वस्वापहारकश्च स्यामित्यर्थः ॥ पलितंभावुकः स्थूलंभावुकान्धंभविष्णुधीः । कर्मैतदनुमेने को भावुकनिन्दितः ॥ ८९ ॥ I ८९. कोमात्यादि रेतत्कर्म मयि राज्यदानरूपां क्रियामनुमेने । कीटक्सन् । पलितंभावुकः पलित मंस्यास्ति । अभ्रादित्वादः [ ७.२.४६] अपलितः पलितो भर्वन्नतिवृद्धोत एव स्थूलंभावुको (का) तीक्ष्णा सूक्ष्मार्थानभिज्ञात एवान्धंभविष्णुः कार्याकार्यविचाराशक्तत्वादन्धीभवन्तीव धीर्यस्य स तथात एव च नमंभावुकनिन्दितो बालकैरपि जुगुप्सितः || १० अन्धंभावुकपलितंभविष्णुरपि कः सुतम् । प्रौढमप्येककं मुञ्चेननंभविष्णुबालवत् ॥ ९० ॥ ९०. स्पष्टः । किं त्वैन्धं भावुकपलितंभविष्णुरपि विशेषणकर्मधारये अतिवृद्धोपि । प्रौढमपि वयसा गुणैश्च समर्थमप्येककमेकाकिनं १४ सुतं कः पिता मुश्चेत् । यथा ननंभविष्णुमतिलघुत्वेन वस्त्रापरिधायकत्वान्नमीभवन्तं बालं न कोपि मुवति ॥ १६ १ एक. २ डी नग्नभा'. ३ ए सुतीम्. सन्न स. १ डीपी'. २ ए सी प्यायीभ ३ डी मान्म न. ४ डी 'यो भ. ५ ए सी डी 'वन्प्रियं . ६ ए बी "न्निति. ९ वार्दीभ १० बी त्वन्धेभा'. डी त्वधं भा°. १३ सी डी १५ सी डी 'भवं बा. १६ ए पि वञ्च ं. न्ती घी ० बुक : प. ७ए मन्यास्ति. ८ ए ११ डी बालुकै. १२ सी १४ सीडी तं कपि.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy