________________
४६
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
1
कीदृक्सन् । प्रियंभविष्णुर्वलभीभवन्नाढ्यंभविष्णुर्वेश्वरीभवन्वा । सोपि स्वमनसा प्रियीभवन्नप्यायीभवन्नपि वा पुमान्ने न प्रियोप्रियो भवेत्यप्रियंभावुकोनाढ्यंभावुको दरिद्रीभवंश्च मतस्तस्यामप्रसन्नः सर्वस्वापहारकश्च स्यामित्यर्थः ॥
पलितंभावुकः स्थूलंभावुकान्धंभविष्णुधीः । कर्मैतदनुमेने को भावुकनिन्दितः ॥ ८९ ॥
I
८९. कोमात्यादि रेतत्कर्म मयि राज्यदानरूपां क्रियामनुमेने । कीटक्सन् । पलितंभावुकः पलित मंस्यास्ति । अभ्रादित्वादः [ ७.२.४६] अपलितः पलितो भर्वन्नतिवृद्धोत एव स्थूलंभावुको (का) तीक्ष्णा सूक्ष्मार्थानभिज्ञात एवान्धंभविष्णुः कार्याकार्यविचाराशक्तत्वादन्धीभवन्तीव धीर्यस्य स तथात एव च नमंभावुकनिन्दितो बालकैरपि जुगुप्सितः ||
१०
अन्धंभावुकपलितंभविष्णुरपि कः सुतम् । प्रौढमप्येककं मुञ्चेननंभविष्णुबालवत् ॥ ९० ॥
९०. स्पष्टः । किं त्वैन्धं भावुकपलितंभविष्णुरपि विशेषणकर्मधारये अतिवृद्धोपि । प्रौढमपि वयसा गुणैश्च समर्थमप्येककमेकाकिनं
१४
सुतं कः पिता मुश्चेत् । यथा ननंभविष्णुमतिलघुत्वेन वस्त्रापरिधायकत्वान्नमीभवन्तं बालं न कोपि मुवति ॥
१६
१ एक. २ डी नग्नभा'. ३ ए सुतीम्.
सन्न स.
१ डीपी'. २ ए सी प्यायीभ ३ डी मान्म न. ४ डी 'यो भ. ५ ए सी डी 'वन्प्रियं . ६ ए बी "न्निति. ९ वार्दीभ १० बी त्वन्धेभा'. डी त्वधं भा°. १३ सी डी १५ सी डी 'भवं बा. १६ ए पि वञ्च ं.
न्ती घी
०
बुक : प.
७ए मन्यास्ति. ८ ए
११ डी बालुकै. १२ सी १४ सीडी तं कपि.