________________
६०६
ब्याश्रयमहाकाव्ये [कुमारपालः] षान्त्रंढिष्ठान्वढयन्त्रढीया
न्सुराज्ञि देशेत्र ततः स आगात् ॥ ५८ ॥ ५८. ततः स्वस्य महापत्संभावनाकरणानन्तरं स मत्प्रेियः सुराक्यत्र देशे गूर्जर]त्रायामागात् । कीहक्सन् । भ्रशिष्ठानतिभृशानुष्यान्भ्रशयञ् शीघ्रान्कुर्वन्यतो भ्रशीयानत्युत्सुकस्तथातिपृथूत्रथान्प्रथयनतिबहुत्वेन सर्वपथीनान्कुर्वन्यतः प्रथीयान्महातिपृथुस्तथातिवृढान्सोद्यमान्वृषान्सोद्यमीकुर्वन्यतोतिसोद्यमः ॥ उपजाति(तिः)॥
स मां प्रदिष्ठां बृदयन्प्रदीया
ल्ल(ल्लँ)क्ष्मी द्रढिष्ठां द्रढयन्द्रढीयान् । परिबढीयान्सुपरिवढिम्ना
सहानयत्सबढिमभ्रशिना ॥५९ ॥ ५९. स मत्पतिम्रदीयान्मनसा वाचातिमृदुंरत एव प्रदिष्ठामतिमृद्वी मां अदयन्मृद्वाचक्षाणः सन्नत्र देशे सहानयत् । केन हेतुना । सह बढिन उद्यमस्य भ्रशिनातिशयेनास्ति यस्तेनोत्साहप्रकर्षान्वितेन सुपरिवढिम्ना सुप्रभुत्वेन । कीदृशः । द्रढीयानत्यन्तं बल्युपचितो वा । तथा द्रढिष्ठामत्युपचितां लक्ष्मी द्रढयन् वृद्धिरक्षादिना बलिष्ठामुपचितां वो कुर्वन्नत एवं परिवढीयानतिपरिवृढोनेकजनस्वामी ॥
१बी बढ'. २ बी सुसुरा. ३ए थे त'. ४ सी सम प्र. ५ सी यन्मदीयालक्ष्मी. ६ ए ना ॥ समत्प.
१ बीतः म १ ए नाकार'. ३ बी "प्रिया सु. ४ सीति अशा. ५ बी मान्कु. ६ ए तोपिसो'. ७ए "मः । स सांप्र. ८बी तिर्मुदी', सी तिर्मदी .९.ए दुतर.ए. १० सी मति - २५ बी सी प्रमो. १२ सी वानकु. १३ सी एवातिप.