________________
[है. ७.४.३४.] विंशः सर्गः।
५६. अक्षमः पालयितुमशक्तः सलोभश्च लुब्धो यो नृपस्तस्य योर्वी तस्यां यो नरोथ द्रव्यं बहुव्यवहारादिभिबहयेच बहुलं कुर्यागरयेच्च विस्तारयेत्प्रिययेद्वा प्रियं कुर्याच्च । स चौरादिभि[ नूपेण वार्थस्यापहरणादेकं केवलमन) द्रव्याभावं कष्टं वा द्राघयेही/कुर्याद्वरयेदुरूकुर्यात्स्थिरयेच्च । कीटक्सन् । अवरिष्ठात्यन्तमनुरुरमहत्तमा मनीषा यस्य सः । निर्बुद्धिरित्यर्थः ॥ स्वागता ।।
खानि वर्षयितुमेषु वृन्दयन् राट्वन्दिमसु वीक्ष आत्मनः । आपदं शिमदां वरीयसीमक्रशिष्ठविभवाशीयसः॥५७॥ ५७. स्वानि द्रव्याणि वर्षयितुं वर्धयितुं वृन्दयन्वृन्दारकं प्रकृष्टं कुर्वन्नादात्मानम् । अनेकव्यवहारैः प्रकर्षण द्रव्याणि वर्धयन्सनित्यर्थः । अहमात्मनः स्वस्य कैशिमदां कृशत्वदायिकां दारिद्यदामित्यर्थः । वरियसीमतिमहतीमापदं सर्वस्वापहाररूपां वीक्षे संभावयामि । क । एषु राट्सु सामीप्यके सप्तमीयम् । यद्देशेधुनोष्यते तेषां मनःस्थत्वेन प्रत्यक्षाणां नृपाणां समीप इत्यर्थः । यतोवृन्दिमसु वृन्दिम्ना प्रशस्यत्वेन रहितेष्वसामर्थ्यलोभातिरेकादिना निकृष्टेष्वित्यर्थः । आत्मनश्च कीदृशस्य । अशिष्ठोकृशतमो महत्तमो यो वि. भवो द्रव्यं तेनाक्रशीयसो महत्तमस्य ॥ रथोद्धता ॥
उष्ट्रान्भ्रंशिष्ठान्भ्रशयन्भ्रंशीया
व्रथान्प्रथिष्ठान्प्रथयन्प्रथीयान् ।
१ ए °षु छन्द'. २ बी मनुवीक्ष्य आ'. ३ ए °सु दीक्ष. ४ ए सिम. ५ बी क्रसीय'. ६ बी न्भ्रसिष्ठा'. ७ बी न्भ्रसीया.
१ सी रोव्यं. २ए 'दि नि. ३ बी कमिशदां. ४ ए पदां स. ५ बी वीक्ष्ये सं. ६बी 'शेधनों. ७एमीपेत्य : ८ए °स्य । उ.
*धनुचिह्नान्तर्गतो ग्रन्थः सी पुस्तके नास्ति ।