________________
६०४
व्याश्रयमहाकाव्ये
[कुमारपालः]
नतिस्थिरप्रकृतियों वर्षीयानतिवृद्धस्तमप्यतिक्रान्तोत एव वृन्दीयानतिप्रशस्योत एव स्त्रीप्रेष्ठः स्त्रीणामतिप्रियः । शालिनी छन्दः ॥ द्राधीयोबहीयोवणिज्येगरिष्ठो
लक्ष्मी सोस्थेमां स्थापयन्स्फापयंश्च । दध्यौ रात्रौ निहिमद्राधिमायां
वर्षिम्णानातोपि त्रपीयान्कदाचित् ॥ ५५ ॥ ५५. स मैत्प्रियो वर्षिम्णा वार्धकैनानाप्तोपि युवापि त्रपीयान् बहुलक्ष्मीरक्षाचिन्तयातिदुःखी सन्कदाचिनिबंहिमद्राघिमायां बंहिम्नो बाहुल्यावाघिम्णो दीर्घत्वाच निष्क्रान्तायां शेषायामित्यर्थः । रात्रौ दध्यौ चिन्तितवान् । कीदृग् । द्राधीयांस्यतिदीर्घाणि बंहीयांसि चातिबहुलानि यानि वाणिज्यानि वणिकर्माणि व्यवहारास्तैः कृत्वा गरिष्ठोतिगुरुरत एवास्थेमां स्थेम्ना स्थैर्येण रहितां स्वभावेन चपलामपीत्यर्थः । लक्ष्मी स्थापयन् स्थिरां कुर्वन्स्फॉर्पयंश्वोपचितीकुर्वश्च ॥ वैश्वदेवी छन्दः ॥
यद्दध्यौ तदाह । बंहयेच्च गरयेत्प्रिययेद्वा योर्थमक्षमसलोभनृपोाम् । द्राघयेत्स वरयेत्स्थिरयेच्चानर्थमेकमवरिष्ठमनीष(षः) ॥ ५६ ।।
53
१बी स्थेम्नां स्था'. २ बो यन्स्थाप'. ३ ए °येच्चा'. ४ सी 'येद्वान'. ५ सी मविरि'. ६ ए नीयः । अ. बी नीपुः । अ.
१ए ति ये व. २ बी मम प्रियो. ३ बी प्लोसि यु. ४ सी सन निर्द'. ५ बी °घिम्नो दी. ६ बी दधौ चि. ७ सी °नि वा. ८ ए सी 'नि वाणि.. ९-बी सीत्वातिगः १. ए रुतर ए. सी रुतरं त ए. ११ बीस्थेम्नां स्थे. १२ ए पयांश्चों. १३ बी बीश्छन्दः. १४ सी तदेवाह.