________________
[ है ० ७.४.३४. ]
विंशः सर्गः ।
६०३
निह जगति प्रेम प्रियभावं प्रीतिं नेदयत्यन्तिकं करोति । कीदृशम् । सह वरिम्णोरुत्वेन यत्तत्सवरिम महेत् । यतः । कीदृशः । प्रापयन्प्रियमाचक्षाणः । यो हि गरीयान्वक्ता स्यात्स सुखदोक्तिभिर्जगतो महतीं प्रीतिं निकटीकरोतीत्यर्थः । अहं त्वगरिमा स्त्रीत्वेन गुरुत्वरहितात्रपिमाणं त्रपिम्णा दुःखेन रहितं त्वां ही खेदे त्रपिष्ठं महापुरुषत्वेन दर्पणवन्निर्मले त्वचित् खदुःखसंक्रमणेनातिदुःखिनं करोमि । यतस्त्रपयन्ती नृपं (तृप्रं ?) स्वदुःखमाचक्षाणा || स्वागता छन्दः ॥ दुःखभणनेन सननैजनस्य दुःखकारिणं स्वं प्रणिन्द्य दुःखहे - तूनाह ।
Ε
आसीत्प्रेयान्मेतिवन्दिष्ठ वृन्दीयान्स्त्रीप्रेष्ठः स्फेष्टवंहिष्ठकान्तिः ।
स्फेयोद्राघिष्ठेक्षण श्रीरतिस्थे - योवर्षीयान्स्थेष्ठवर्षिष्ठबुद्ध्या ॥ ५४ ॥
५४ हे अतिवृन्दिष्ठ महापुरुषत्वेनातिप्रशस्य मे मम प्रेयान्भर्ता - सीत् । कीदृं । स्फेष्ठातिस्थिरात्युपचिता बंहिष्ठातिबहुला कान्तिलेक्ष्म्याद्युत्कर्षजनिता दीप्तिर्यस्य सः । तथा स्फेयस्यत्युपचिता द्राघिष्ठातिदीर्घेक्षणश्रीर्यस्य सः । अतिरूपपात्रमित्यर्थः । तथां स्थेष्ठातिस्थिरा वर्षिष्ठा चातिवृद्धा या बुद्धिस्तया कृत्वातिस्थेयो वर्षीयान् स्थेया३ बी
१ ए 'न्तिः । स्पेय' सी 'न्तिः । स्फाय २ सी 'तिस्थायो. 'यान्श्रेष्ठ'. सी 'यान्स्वेष्ठ'.
१ बी 'रिनोरु".
२ एत्। की', ३ बी 'न्वयास्यात्सुख. निर्म° ६ ए न्ती पृपं दु:. क् । स्पेष्ठा' सी 'कू । स्पष्टाति..,
ही क्षे. ५ सी स्वं प्राणि.... : ९ ए "था श्रेष्ठा.
७. सी 'नस्य.
१०
या वेष्ठा.
४ बी
८ सी
बी