________________
[ है ० ७.४.२९.]
विंशः सर्गः ।
५९९
४९. अथान्तिके सीदत्यन्तिषन्निकटस्था सा स्त्री न्यगद्द्वभाषे । क सति । भूपे । किंभूते । अन्तिकात् । " अहीयरुहोपादाने” [ ७. २. ८८. ] इति तसावन्तितोपि निकटादप्यन्तिके भयादित्वात्तसौ [ ७. २. ८४.] अन्तिकतः । अत्यन्तं निकट इत्यर्थः । एत्यागत्य तदैवमुक्तत्यक्त्वावस्थिते मौनमाश्रिते । कस्मिन्निव । अन्तिकतमेति निकटे निजबान्धवे नु । अतिनिकटेमात्र के पित्रादिस्वजन इवेत्यर्थः । कीदृक्सती । सलज्जत्वेनाधोमुखं भाषणाद्दन्तरुचा कृत्वान्तिकसन्निकटस्थं नृपांहिद्वन्द्वं स्रजिष्ठमिव वहूनां मध्येतिशयेन स्रग्वीव दन्तकान्तेरितिविशत्वादतिप्राचुर्याच्च पूजाहेत्वतिशयितपुष्पमालान्वितमिवादधाना || वसन्ततिलका ॥
बोधिसत्वमिव वेद्मि भवन्तं सुत्वचिष्टतय ऋज्ववदातम् । अस्रजीयसि जने स्रजयेत्कः कोत्वचीयसि बत त्वचयेद्वा ५०
५०. हे महापुरुष भवन्तं त्वां सुत्वचिष्ठतया बहूनां मध्येत्यर्थं त्वग्वांस्त्वचिष्ठः सुष्ठु त्वर्चिष्ठः सुत्वचिष्ठस्तद्भावेन त्वचः सौम्यतादिश्रीविशेषेण हेतुन ऋजुः सरलस्वभावः स चासाववदातश्च पापमलरहितश्च ऋज्ववदातस्तम् । यद्वा । ऋजूनि सरलान्यवदातान्युत्कृष्टकृपाकरणादीन्यद्भुतकर्माणि यस्य तं वेद्मि । कमिव । बोधिसत्वमित्र बुद्धदेवतामिव । आकृतिविशेषेणापि त्वां बुद्धदेवमिव लोकोत्तरकृपार्जवादिगुणाधारं जानामीत्यर्थः । अमुमेवार्थं व्यतिरेकार्थान्तर
१ एवतिष्ठ' सी 'त्वचष्ठ'.
•
१ सी त्योक्ताव'. ५ बी 'चिष्टं सु. ६ ९ सी लोकेत '.
२ ए बी 'ना'. चिष्ठस्त'.
३ सी 'त्रकं पि'. बीनि शर'.
४ सी ि ८ बी कृतवि.