________________
६००
व्याश्रयमहाकाव्ये
न्यासाभ्यां द्रढयति । बतेति कोमलामन्त्रणे । द्वयोर्मध्येत्यन्तं स्रग्वी स्रजीयान्न तथास्त्र जीयांस्तस्मिन्पुष्पमालारहितजनविषये कः स्रजयेत् स्रग्विणमाचक्षीत । वा यद्वा । अत्वचीयसि विशिष्टत्वग्रहिते जने कस्त्वचयेत्त्वग्वन्तमाचक्षीत । न कोपीत्यर्थः ॥
*
सोमेन्द्रम् । ऐन्द्रावरुणम् । अत्र “भतो न० " [ २९ ] इत्यादिना नोत्तर
पदवृद्धिः ॥
सारव | ऐवाक | मैत्रेय । श्रौणहत्य | धैर्त्रत्यः । हिरण्मय । इत्येते "सा
I
I
I
3
रब०" [ ३० ] इत्यादिना साधवः ॥
भनन्तम । भन्तितमः । अन्तितः । अनन्तियः । अन्तिषद् । एते "वीन्तम ० [३१] इत्यादिना वा साधवः ॥ पक्षे । अन्तिकतमे । अन्तिकतः । अस्तिक्य । भन्तिकसद् ॥
"
ऐ.
११
स्वजयेत् । स्रजिष्ठम् । स्स्रजीयसि । त्वचयेत् । सुत्वचिष्ठतया । त्वचीयसि । इत्यत्र “विन्मतोर्०” [ ३२ ] इत्यादिना विन्तोर्लुप् ॥ स्वागता ॥ कनयनेषं धर्ममथो कनीया
*°.
[ कुमारपालः ]
२
नथ वा कनिष्ठोसि मनुः स्वयं सः ।
१ ए 'नद्यथंध'.
२ सी यं नु । य
१ सी ध्ये स्र'.
२
५ बी 'खः । ऐ. ६ एवद्दत्यः.
८ ए सी
न्तिय । अ
११ बी 'ये । स्र ं.
१५ ए ॰गताः । क ं.
यवयेद्यविष्ठस्य यवीयसोल्पि
जने तथाल्पीयसि नाल्पयेत्कः ॥ ५१ ॥
१२ ए त्वचेय'.
यस वि. ३ सी 'सि वशि. ४ ए सौम्येन्द्र । ७ एन्तमः । अ. बी 'न्तमा । ९ सी वान्त्यम'. १० सी 'न्तिक्य'. १३ ए विमवो. १४ बी 'न्मघोड़े •