________________
५७६
व्याश्रयमहाकाव्ये
[कुमारपालः]
कोपि मृषाभिभाषी विग्रो विगतनासिकः साधुवादरूपस्य परमार्थनक्रस्याभावात्(?) । अत एवायं महापापिष्ठत्वाद्भवद्भिः शिष्यः शिक्षणीयस्ततोपि मृषाभाषिणोपि सकाशात्परयौवतं परस्त्रीसमूहो जाया यस्य स परयौवतजानिः पारदारिकः परदारासेवनेनैतदपलापमहालीकेन च मृषामिभाषकाहिगुणं महापापिष्ठत्वाद्भवद्भिः प्रसभं हठाद्विशेषेणेत्यर्थः । शिष्यः। अस्मादपि परयौवतजानितोप्यत्र जगति जन्तुवधको मृषावादादिसर्वमहापापमूलेन जन्तुवधेन मृषाभिभाष्यादिपापिष्ठेभ्योतिमहापापिष्ठत्वाद्भवद्भिः प्रसभं शिष्यः ॥
स ः। संज्ञः । प्रजुः । प्रज्ञः । अत्र "संप्राद्" [ १५५] इत्यादिनी जुज्ञौ ॥
अनूर्ध्वजः(जुः)। [अर्वज्ञः।] अर्ध्वजानुम् । अत्र “वोर्ध्वात्" [१५६] इति जुज्ञौ वा ॥ सुहृद्भिः । दुर्हत् । इत्येतो "सुहृद्” [ १५७ ] इत्यादिना निपात्यौ । जैत्रधन्वा । इत्यत्र “धनुषो धन्वन्" [१५८ ] इति धन्वन् । शतधन्व गाण्डिवधनुः । अत्र “वा नाग्नि" [ १५९ ] इति वा धन्वन् । खरणः । खुरणः । अत्र "खर०" [ १६० ] इत्यादिना नस् ॥ गुणसम् । खरणसम् । खुरणसम् । अत्र “अस्थूलाच नसः" [ १६१] इति नसः ॥ अस्थूलादिति किम् । स्थूलनासिकः ॥ प्रणसः । अत्र "उपसर्गात्" [ १६२ ] इति नसः ॥
१ सी शिक्ष्यः शि. २ सी शातं पर'. ३ ए निः पर. ४ सी द्विशिष्येत्य'. ५ सी शिष्यास्सा. ६ सी बंपा. ७सी षाभा. ८सी भ्योप्यति'. ९सी शिक्ष्यः । सं. १० ए संज्ञः प्रशः. ११ सी नुः । प्रडः । . १२ ए संप्रत्या. १३ सी ना निपा. १४ पधन्वः गा.