________________
[है० ७.३.१५५.]
विंशः सर्गः ।
दुःखहेतुत्वादरितुल्यैः । तस्मादेतदर्थमज्ञानान्ध एव प्राणी प्राणिवधा
दिमहापापकर्म करोतीत्यर्थः । शालिनी छन्दः ॥ उक्त्वोर्ध्वजानुमिति तं द्रुणेसं स जैत्रधन्वाथ गाण्डिवर्धनुःशतधन्वतुल्यः । इत्यादिशत्खरणसं खुरणस्तनूज
मायोगिनं खुरंणसं खरणः सुतं च ॥ २० ॥
I
२०. स्पेष्टम् । किं तु । ऊर्ध्वजानुमूर्ध्वस्थम् । तं पशुकर्षिणं नरम् । द्ध्रुवन्नासिकास्य द्रुणसं नाम । जैत्रं जिष्णु धनुर्यस्य स जैत्रधन्वात एव गाण्डिवधनुषार्जुनेन शतधन्वना च नृपभेदेन तुल्यः । खरा खरस्येव वा नासिकास्यै खरणसं नाम । आयोगिनमधिकारिणम् । खुरवन्नासिकास्य खुरणसं नाम । वसन्ततिलका ||
किमादिशदित्याह ।
विस्रो विखुर्न खलु किं तु मृषाभिभाषी स्यात्स्थूलनासिक इव प्रणसोपि विग्र ( ग्रः) ।
शिष्यस्ततोपि परयौवतजानिरस्मा
५७५
दप्यत्र जन्तुवधकः प्रसभं भवद्भिः ॥ २१ ॥
२१. विख्रो विगतनासिकः पुमान्खलु निश्चयेनं न विखुर्न विगत -
१०
नासिकः किं तु स्थूलनासिकः प्रणसः स्यादेवं प्रणसोपि प्रवृद्धनासि
१ सी उक्तोर्ध्व. २ ए 'समजै.. ३ ए धनुश ४ सी रणः सु. ५ ए विषुर्न . ६ ए विग्रह: शि.. ७ सी शिक्ष्यस्त.
८ ए. दथत्र.
१ ए संज्ञा'. २ सी स्पष्टः । किं. ३ सीम् । पंशुः . ४ सी दुवानासि. ५ ए नामाः । जै. ६ सी त्रं विष्णु. "इ । निक्खेतिखु. ९ सीन नु विषुर्न.
८ सी
१० ए किं स्थू.
७स्य हर.