________________
५७४
व्याश्रयमहाकाव्ये
[कुमारपालः)
लोकेपि जन्तुवधकं मांसभक्षणाय प्राणिनां घातुकं नरं मूषिकदन्ता ये कीटा लूतास्त एव क्लिनन्ति पीडयन्ति । किंभूतम् । स्फुटशुभ्रदन्तमभीष्टभोज्यप्राप्तिहर्षोत्थहास्येन प्रकटोव (ज्ज्व)लदैन्तम् । मांसभक्षका हि प्रायो लूतारोगमहाक्लेशेन विपद्यन्ते ॥
वज्रासदत् खरापदन्त । शुद्धदन शुद्धदन्त । शुभ्रदत् शुभ्रदन्तम् । वृषदत् वृषर्दन्त । वराहँदद्भिः वराहदैन्त । अहिदतः । अहिदन्त । मूषिकदैतः मूषिक. दन्त । शिखरदत् शिखरदन्त । इत्यत्र “वाग्रान्त." [ १५४ ] इत्यादिना वा दत्()। संज्ञोसंचः प्रचुरप्रज्ञ ऊर्ध्वज्ञोनूर्ध्वक्षुर्जानुना खेन भुङ्क्ते । पापं पापोपार्जितार्थ नु जन्तुर्दहत्प्रायः खैः सुहद्भिश्च सार्धम
॥१९॥ १९. संगते गुर्वादौ विनयेन रोगादिना वा मिलिते जानुनी यस्यै स संज्ञोसंजुर्वासंगतजानुर्वा तथा प्रगते प्रवृद्धे प्रणते प्रकृष्टे वा जानुनी यस्य स प्रक्षुरप्रज्ञो वा तथोचे जानुनी यस्य स ऊर्ध्वज्ञ ऊर्ध्वस्थोनू
जुर्वा सर्वोपीत्यर्थः । जन्तुः स्वेनात्मीयेन जानुना । उपलक्षणत्वास्वकायेनेत्यर्थः । पापमशुभं कर्म भुङ्क्तेनुभवति । पापोपार्जितार्थ नु पापेन जीववादिनोपार्जितो योर्चा द्रव्यं तं स्वैर्जातिभिः सुहृद्भिश्च मित्रैश्च साधं भुते । किंभूतैः । दुहृत्प्रायैः । पापोपार्जितद्रव्यविभागस्य प्राहकत्वेन दुःखहेतोः पापविभागस्य त्वग्राहकत्वेन च नरकादिमहा
१ए लोकिपि. २ सी कं मास'. ३ सी धातकनरमू. ४ ए °दतामां. ५ सी दन्त । शुभ्रदन्तम् । वृ. ६ सी दन्तं । व. ७ ए हद्भिः. ८ सी दन्तं । अ. ९ सीदत मू. १० सी दत् । शि. ११ ए शिर'. १२ सीस सं. १३ ५ ते वा प्र. १४ ए पार्दिनों. १५ सी न च नर'.