________________
[ है ० ७.३.१४८. ]
विंशः सर्गः ।
५७१
स्यानेकैमला विलत्वाच्छागणचूर्णवद्दुर्गन्धस्य शरीरस्य कृते करं राजभागं धिग्निन्दितं यथा स्यादेवं गृह्णामि न तु भूमे रक्षणायानेकपशूनामेवं वधात् ॥
३४
धर्मगन्धिः : न्यायगन्धः । अत्र "वाल्पे" [ १४६ ] इतीद्वा ॥
पुरीषगन्धिः
धः करीषगन्धस्य । इत्यत्र "वोपमानात् " [ १४७ ] इतीद्वा ॥
उपजाति (तिः) ॥
aौ विष्णुपद्यामजपादहस्ति
पादौ सह व्याघ्रपदा सुपादौ ।
मुनी द्विद [कु]म्भपदीजडं मां
सुदच्चतुष्पाद्वेधकं स्तुतो धिक् ।। १५ ।।
१५. सुपादौ पृथ्वीपवित्रकांही तौ सर्वत्र प्रसिद्धावजपादहस्तिपादौ नाम मुनी व्याघ्रपदा मुनिना सह सहितौ मां धिक्स्तुतः | क । विष्णोः पादौ कारणतया यस्यास्तस्यां विष्णुपद्यां गङ्गायाम् । कुमारपालनृपोत्यन्तं न्यायी धार्मिकः कृपालुश्चेत्यादि यन्मदीयं वर्णनं गङ्गातटस्था अपि मुनयः कुर्वन्ति तद् इत्यर्थः । यतः किंभूतम् । सुजाताः शोभनाः समस्ता वा दन्ता येषां ते सुदन्तोतिक्रान्तबाल्यावस्था ये चतुष्पादश्चतुष्पदारछागादयस्तेषां वधकं तद्बधकानां वधादनिवर्तकत्वात् । एतदपि कुत इत्याह । यतो द्वौ दन्तौ यस्य स द्वि
१पदकं.
३ सी मे व. ४ वंविधा. ७ सी 'त्रकाही. ८ सीपादा सुपादौ १० ए 'दतोति'. ११ सी तोवा'.
१८ कमाला'. २ सी णायांने". ५ ए रीग'. ६ ए द्वा ॥ तौ. नीति. ९ सी दिना य'.