________________
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
१०. दुष्टा पशुवधा दिपापकारित्वेन निन्दिता जातिः सामान्यं पुरुषत्वादि येषां ते दुर्जातीया इमे सौनिकादिलोका विधर्मा निर्धर्मा अत एव श्वधर्माण: कुक्कुराचाराः सन्तः किं किमित्येतान्पशून्नन्ति । किंभूतान् । सोमो वल्लीरसो जम्भोभ्यवहार्यो येषां तान् सोमजम्नस्तथा तृणजम्नश्च । निरपराधानित्यर्थः । किं तु । सप्त द्रम्मा भृतिरस्य " सोस्य भृतिवस्त्रांशम् ” [ ६. ४. १६८. ] इति के सप्तको मासो येषां ते सप्तैकमासिका भृत्याः सन्तः स्वजीविकायै स्ववृत्त्यर्थं किं किमिति न भवन्ति । वरं श्लाघ्यमेतज्जीववधाहेतुत्वात् ॥ उपजातिः ।।
५६८
४
'त् । व्या". ९ सी क
व्याधा वने हरितजमिन सुजम्भ्यमन्तौ यद्दक्षिणेर्मणि मृगे प्रहरन्त्यधं तत् । भूशासितुः सुरभिगन्धि यशः क्षिणोति प्रत्यक्षमेव किमुतैष वधः पशूनाम् ॥ ११ ॥
११. व्याधा वने मृगे यत्प्रहरन्ति । किंभूते । शोभना जम्भा दंष्ट्रा यस्य तस्मिन्सुजम्नि । तथा हरितानि तृणानि जम्भो भक्ष्यमस्य तस्मिंस्तथामन्तौ निरपराधे । तथेर्मं बहुत्रणं वा दक्षिणमङ्गमी वह्नस्य दक्षिणाङ्ग ईर्म (मैं) व्रणमस्येति वा दक्षिणेर्मा तस्मिन् । व्यद्धुकामानां व्याधानां दक्षिणं भागं बहुकृत्य व्यधनानुकूलं स्थिते व्याधेन वा दक्षिणभागे कृतन्नणे । तद्वनेभवत्वेन परोक्षमप्यपं पापं कर्तृ भू
१ एम्नि सज. २ एमन्तो य'. ३ सी मुनेष.
१ सी कुर्कुरा
२ सी सोमव ६ सी 'राद्धे । त’
५ सी
·
३ सी प्रका. ४ सी 'मेधजीव ७ सी ई ब्र. ८ वेन व्या"..