________________
[ है. ७.३.१३९.] विंशः सर्गः।
असक्तान् असक्तिः । सुसक्तः सुसक्तिः । दुःसैक्त(क्तः) दुःसक्तिम् । असक्यान् असक्थि । सुसक्थ सुसक्थिकान् । दुःसक्थः दुःसक्थि । अहल: अहलिः । सुहलः सुहलितः । दुईलः दुईलिः । अत्र "नन्सु०" [३६] इत्यादिना वा-अप् ॥
अप्रजाः । सुप्रजस्तः । दुधजसः । अत्र "प्रजाया अस्" [ १३७ ] इत्यस ॥ रथोद्धता छन्दः ॥
दुर्मेधसस्तस्य वचोल्पमेधसः श्रुत्वेति राज्ञा जगदे सुमेधसा। अमेधसो धिग्बत मन्दमेधसो
हिंसन्ति जन्तूनिजजीविकाकृते ॥ ९ ॥ ९. पूवाध स्पष्टम् । बतेति खेदे । घिग्निन्दायाम् । खिद्येहं निन्दामि च । यदमेधसो जीववधोद्यतमनस्कत्वेन निन्द्यबुद्धयः खाटिकादिपापिष्ठलोका मन्दमेधसः परलोकपराङ्मुखत्वेनाल्पबुद्धयः सन्तो निजजीविकाकृते जन्तून्हिसन्ति ॥
मन्दमेधसः । अल्पमेधसः । अमेधसः । सुमेधंसा। दुर्मेधसः । अत्र "मन्द." [१३०] इत्यादिना वा-अप् ॥ इन्द्रवंशावंशस्थयोरुपजातिः ।
खजीविकायै न भवन्ति दुर्जातीया वरं सप्तकमासिकाः किम् । मन्ति श्वधर्माण इमे विधर्माः किं सोमजम्नस्तृणजम्न एतान् ॥ १० ॥
१ए काये न. २ सी °न्ति सध.
१सी क्तिः । दुसिक्त । दुः. २५ °सक्ति'. ३ सी सक्तिः । ४५ °सविथ । सु. ५ ए°सक्थिः । अ. ६ सी वापा । अल्पमे. यः खदिका. ८ सी °सः । अ. ९ए धसाः । दु.
. ए