________________
ध्याश्रयमहाकाव्ये
[कुमारपाल.]
नानि गृहीत्वामून्दातुमित्यर्थः । सौनिकापणे खाटिकशालायाममून्नयामि । कीदृशान् । एकोसक्थिरल्पोरुर्द्वितीयो दुःसक्थिस्तृतीयस्तु सुसक्थिकः । विशेषणद्वन्द्वे तान् ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥
दुईलिः सुहलितो यथा हलिं सुप्रजस्त इवं चाप्रजाः प्रजाम् । एतदीयपिशितानि सौनिकात्सन्ति दुष्प्रजस ईप्सवो धनैः ॥ ८॥
८. यथा दुहलिः सुहलितः सकाशाईलिं महद्धलं यथा वाप्रजा निरपत्यः सुप्रजस्तो बह्वपत्यात्सकाशात्प्रजामपत्यं धनैरीप्सुः स्यात् । उत्तरार्धं स्पष्टम् । किं तु । दुष्टा प्रजा येषां ते दुष्प्रजसो निन्द्यलोकाः ॥
अचतुर्रः । सुचनुरः । विचनुरम् । उपचतुरेषु । त्रिचतुर । इत्यत्र "नसुवि०" [१३] इत्यादिना-अप् ॥ समासान्तविधेरनित्यत्वादिह न स्यात् । त्रिचत्वाः ॥
अन्तर्लोमम् । बहिर्लोमम् । अत्र "अन्त०" [१३२] इत्यादिना-अप् ॥ पुष्यनेत्रे । अत्र "भानेतुः" [ १३३ ] इत्यप् ॥ पद्मनाने । अत्र "नाभेनान्नि" [ १३४ ] इत्यप् ॥ अनृच । बढ्चैः । अत्र "नेञ्" [ १३५ ] इत्यादिना-अप् ॥
१ सी वजाम्. -- १ ए 'नु सौ. २ सी टिकेशा'. ३ सी °य सु. ४ सी "लं म. ५ सीट । दु. ६ सीरः । सच. ७५ °नाप्स । स. ८सीम् । म. ९५ नङ् .