________________
[है० ७.३.१३१.]
विंशः सर्गः।
५६३
इहोपचतुरेषु जगत्सु पाप
ण्डिनां विचतुरं शतमर्चमानः ॥४॥ ४. स भैमिश्चत्वारि समीपे येषां संख्येयानां तेषूपचतुरेषु त्रिषु जगत्सु समप्रथत प्रख्यातः । यतः कषायैः कृत्वा सदाचर्तुरः कोधादिकषायचतुष्टयरहित इत्यर्थः । तथास्खलितैः पुमथैः सुचतुरः शोभनपुमर्थचतुष्टयान्वित इत्यर्थः । तथेह पृथ्व्यां पाषण्डिनां वि?श्यानि विगतानि वा चत्वारि यस्य तद्विचतुरं शतं षण्णवतिमर्चमानः ॥ कोलर्छन्दः । ज्सौ स्यौ कोलः ॥
अन्तर्लोमं दधदथ बहिर्लोममौर्ण त्रिचत्वाः कर्षन्दीनांत्रिचतुरपशूनेकदा पुष्यनेत्रे । आसेव्येहन्यनृचसहितैबढ्चैः पद्मनाभे
दुःसक्थः पथ्यहलिरमुना कोपि दुःसक्त ऐक्षि ॥५॥ ५. अथामुना भैमिना कोपि ग्राम्यनरो दीनान्बलादाकृष्यमाणत्वेन दीनमुखांत्रिचतुरपशूस्त्रींश्चतुरो वा छागान्पथि कर्षन्विक्रेतुं राजमार्गे नयन्सनैक्षि । क । एकदैकस्मिन्काले । एकस्मिन्वर्ष इत्यर्थः । पुष्यो नेता नायको यस्य तस्मिन्पुष्यनेत्रे पुष्येण चन्द्रयुक्तेन युक्त इत्यर्थः । अहन्यामलकैकादशीत्याख्यया प्रसिद्धोयां पौष्यां फाल्गुनशुक्लैकादश्याम् । महापर्वदिन इत्यर्थः । क सत्यैक्षि । पद्मनाभे विष्णौ । किंभूते । न विद्यन्त ऋचो येषामनृचा माणवास्तत्सहितै
१ एम्तभोमं. २ सी लोम द. ३ सी मौर्ण त्रि'. १ए च. २ ए तुर को. ३ ए पुमाथैः सच. ४ सी 'दृशानि. ५ सीनः । कौलछन्दः. ६ ए इछन्दं । जसो स्यौ. ७ ए चपुरपशुखीच. तुरो. ८ सी तुरः प. ९सी द्वाया पौ.