________________
व्याश्रयमहाकाव्ये
कुमारपालः कुक्षिमध्यं यस्य तं कृशोदरम् । तथा चतस्रोश्रयो यस्य तचतुरस्र (अं) तद्वक्षःस्थलं यस्य तम् । उपलक्षणत्वात्प्रमाणोपेतसर्वाङ्गोपाङ्गमित्यर्थः । तथा सकलजगदाहादकत्वात्स्वयं साक्षात्प्रोष्ठपदाधिपं नु प्रोष्ठो गौस्तस्येव पादा आसां प्रोष्ठपदाः पूर्वभद्रपदा उत्तरभद्रपदाश्च । तासामधिपश्चन्द्रस्तमिव । अथ च ये प्रोष्ठपदाधिपं प्रस्तावाहितीयेन्दुं स्वयं न. मस्यन्ति तेषां मध्ये कस्य नरस्य द्वितीया तिथि(थिः) कल्याणी शुभहेतुर्न स्याहितीयायामिन्दुदर्शनस्य सर्वसंपनिबन्धनत्वेन शाखेषु गीयमानत्वादित्युक्तिलेश(शः) ।
षडङ्गुल । इत्यत्र "बहु०" [ १२५] इत्यादिना टः ॥ जिह्मसक्थ्यः । पद्माक्ष्यः । अत्र "सक्थि०" [ १२६ ] इत्यादिना टः ॥ द्विमूधः द्विमूर्धा । त्रिमूर्धः(ध) त्रिमूर्धा । इत्यत्र "द्वि." [१२७ ] इत्यादिना वा टः ॥
जायाप्रमाण । त्रिदश । इत्यत्र "प्रमाणी." [१२०] इत्यादिना डः ॥
सुप्रात । सुश्च । सुदिवः । शारिकुंक्षम् । चतुरै। एणीपद । अजपद । प्रोष्टपद । भद्रपद । इत्येते "सुप्रातः" [२९] इत्यादिना निपात्याः ॥
कल्याणीद्वितीया रजनी । इत्यत्र "पूरणीभ्यः०" [३०] इत्यादिनाअप् ॥ उपजातिः॥
समप्रथत सोचतुरः कषायैः सदा सुचतुरोस्खलितैः पुमर्थैः ।
१ए पुमाय:. १५ °क्षिसंध्यं. २ सी तश्रोस्रयो. ३ सी दाश्च. ४ ए च यथोष्टप'. ५ ए तिथि क. ६ सी यामि . ७ सी न्धत्वे. ८ ए लेश्यः । ष०. ९ सी मूद्धि द्वि'. १० सी कुक्षि । च. ११ सी रस्र । २. १२ ए श्र। पाणी.