________________
[है०७.३.१२४.] एकोनविंशः सर्गः।
पुरुषायुषम् । द्विस्तावात्रिस्तावे । इत्येते "पुरुष." [१२० ] इत्यादिना निपात्याः ॥ द्विस्तावात्रिस्तावयोवैद्यां प्रयोगः । अन्यत्रापि दृश्यते । द्विस्तावं त्रिस्तावं वह्निम् ॥
श्वोवसीयस[म्] । अत्र "श्वसः०" [१२] इत्यादिना-अत् ॥ निःश्रेयस । श्वःश्रेयस । इत्यत्र "निस" [२२] इत्यादिना-अत् ॥ अदशैः । निस्त्रिंश । इत्यत्र "नजव्ययात्" [१२३] इत्यादिना डः ॥
बङ्गुलम् । अत्यङ्गुलः । अत्र "संख्या." [२] इत्यादिना डः ॥ व. सन्ततिलका छन्दः ॥
इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिकगनिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनबाश्रयवृत्तावेकोनविंशः सर्गः ॥
१ एस्तावत्रितावेसे'. २ए 'न्यवानि. ३ एहि। धों. ४ सी श्रेज..