________________
[ है.७.३.११५.] एकोनविंशः सर्गः ।
५५५ पूर्वसक्थोत्तरसक्थाय । मृगसक्थे । उपमानात् । फलकसक्थाभ्याम् । अत्र "पूर्व०" [ ११३ ] इत्यादिना-अट् ॥ कुक्कुटादपीच्छन्त्यन्ये । कुक्कुटसक्थे । जवनोरसम् । अत्र "उरसोग्रे" [ ११४ ] इत्यत् ॥
लावण्यजालसरसंमे(म)मृताश्मं दृशोर्वधूम् ।
गृह्णन्वेश्माभि भूपोथाचलत्कालायंसास्त्रभृत् ॥ १३० ॥ १३०. अथ कालायसं प्रधानलोहजातिभेदस्तस्य यदत्रं क्षुरिका तबृद्भूपो वेश्माभिलक्ष्यीकृत्याचलत् । कीदृक्सन । वधूं गृह्णन् । किं. भूताम् । लावण्यस्य जालसरसमेवंनाम सरः सौन्दर्यामृतपूर्णामित्यर्थः । अत एव दृशोर्जगच्चक्षुषोरमृताश्मममृतस्याश्मामृताश्म एवंनामा प्रधानाश्मजातिविशेषस्तत्तुल्यामत्याह्नादिकामित्यर्थः ॥
पौरैरुपानसादृस्यैः पुण्याहे ददृशे व्रजन् ।
संख्याताहजयोसिक्तैः सोसंख्याताहकौतुकात् ।।१३१॥ १३१. स भैमिः पुण्याहे शुभदिने प्रासादाय वजन्सन्नुपगतमने उपानसमित्यन्नविशेषस्य संज्ञा । तस्य यान्यट्टानि हट्टास्तत्रस्थैः पौरैददृशे । कस्मात् । असंख्यातेष्वहःसु यत्कौतुकं तस्मादतिकौतुकादित्यर्थः । यतः कीदृशैः । संख्यातातेषु स्तोकदिनेषु यो जयः स्वामिकर्तृक आनविजयस्तेनोसिक्तैर्गर्वितैः ।
जालसरसम् । उपानस । अमृताइमम् । कालायस । इत्यत्र "सरोनोश्म." [ ११५] इत्यादिना-अट् ॥ १ ए सनम'. २ ए शोवळू. ३ ए यस्यास्वभृ.
१ए लक्षीकृ. २ सी स्यात्मैश्ममृ. ३ ए°ल्यामात्या. ४ ए सादय. ५ सी न उपासन उपासनस. ६ए पसं. ७ ए नि हावा. ८सी कौका. ९ए आह्ववि'. १० ए पाना अं'.