________________
[ है० ७.३.७९.]
एकोनविंशः सर्गः।।
५४५
१०६. अवलोमेष्ववहीनलोमसु रूढ्या शत्रुषु विषयेवसामेनावहीनसाना सामरहितेनेत्यर्थः । भर्ना भैमिना धिक्स्तुतं श्लाषितम् । किं तदित्याह । मे मम ब्रह्मवर्चसं ब्रह्मतेजस्तथा वो युष्माकं राजवर्चसं राजतेजो हस्तिवर्चसं च हस्तिनां बलं च । एवं नाशेनातिनिन्द्यान्येतानि त्रीणि स्वामिना धिक्स्तुतानीत्यर्थः ।
पल्यवर्चसवम धिग्वः प्रत्युरसं नृपाः । यन्नश्च स्वामुपाक्ष्येते विशन्त्योकोगवाक्षवत् ॥ १०७ ॥
१०७. हे नृपाः प्रत्युरसमुरसि वर्तमानं वो युष्माकं वर्म धिग्गहें । यतः पल्यवर्चसवत्पल्यं कटकृतं पलालवर्तिकृतं वा धान्यभाजनं हस्तिविधा(?) वा तस्य॑ यद्व) बलं रणकार्याकरणेन भारभूतत्वात्तत्तुल्यम् । एतदपि कुत इत्याह । यद्यस्मान्नोस्माकं च स्वा(?)मुपाक्ष्यक्ष्णोः समीपे युष्माकं पश्यतामेवेत्यर्थः । एते शत्रवो विशन्ति । ओकोगवाक्षवत् । [*यथा गृहगवाक्षे सुखात्सर्वोपि विशति ॥
रणु(ग)धुरा । इत्यत्र "धुरोनक्षस्य" [ ७७ ] इत्यत् ॥ अनक्षस्येति किम् । दृढधूरक्षान् ॥
द्विभूमम् । [ पाण्डुभूमम् । ] उदग्भूमः(म) । कृष्णभूमम् । अत्र “संख्या०" [ ७८] इत्यादिना-अत् ॥
भत्यध्वम् । अत्र "उपसर्गादध्वनः" [ ७९ ] इत्यत् ॥.
१ ए धर्माधि'. २ सी में द्विग्व प्र. ३ एक्षवात्..
१ए साम्ला सा. २ एम् । के त. ३ सी न्यान्यिता. ४ एक चमाधि'. ५ सी धान्यं भा'. ६ सी °स्य द्वयों. ७ सीपाक्षक्ष्णोः.
* एतदारभ्य १२० तमपघटीकादर्शितधनुश्चिह्नान्तस्थो ग्रन्थः सीपुस्तके नास्ति.
६९