________________
५४४
व्याश्रयमहाकाव्ये
[कुमारपालः]
विजनदेशान्वितं पर्वतादि वा ययुHशुरित्यर्थः। किंभूताः सन्तः। अरीणां शरसंतमसे शरैरतिनिबिडत्वात्संतते तमसि सति मूर्छावतम[स]स्पृशो मूर्छया किंचिदचैतन्येन यद॑वहीनं तमोवहीनं तमसो[सा?]वहीनं तमोस्मिन्बावतमसमन्धकारिका तत्स्पृशन्तः । तथा भिया नास्ति तप्तरहसं वप्तं तप्ताय इवानधिगम्यं रहोप्रकाश्यं वस्तु येषां तेतप्तरहसाः। यद्वा । तप्तं रहो येषां ते तप्तरहसा न तथा स्वजीविताशयातिगोप्यं स्वाम्यादिमपि द्विषां दर्शयन्त इत्यर्थः ॥
प्रतिसामः प्रतिलोमो ज्ञातानुरहसो द्विषाम् ।
सोनुसामोनुलोमः खानृपानूचे चम्पतिः ॥ १०५॥ १०५. स चमूपतिरनुगतानि लोमान्यस्यानुलोमो रूढ्यानुकूलोत एवानुसामः साम्नानुगतः सन्स्वानृपानणे स्थिरीभवनायोचे । यतः कीहक् । द्विषां प्रतिलोमो रूच्या प्रतिकूलस्तथा द्विषां प्रतिगतं सा. मास्य प्रतिसामो दण्डे प्रगुण इत्यर्थः । तथा द्विषां झातमनुरहसमनुरूपं रहो येन सः । गूढचरादिप्रयोगेण द्विषां विदितसामादिपरमार्थ इत्यर्थः ॥
अवलोमावसामेन भ; मे ब्रह्मवर्चसम् । धिक्स्तुतं धिक्च वो राजवर्चसं हस्तिवर्चसम् ॥ १०६ ॥
१सी सोनसामोनलो'.
१ सी ताचं वा. २५ "विडित्वा'. ३ सी मूर्छया. ४ सी दही'. ५९ °नं तमो'. ६ सी वसस'. . सी नाति त. ८ सी बाधिनम्यं. ९सी काशं वास्तु. १० सी या साजी. ११ सी तिसगोप्यं सत्यादि १२ ए दिनपि. १३ सी 'कूलात. १४ सी गतसा. १५ सी या शा. १६ ए रहंस'.