________________
[है• ७.३.५७.] एकोनविंशः सर्गः। ५४३
नारोहुँ दृढधूरक्षात्रथानणधुराक्षमान् ।
लेभिरेसद्भटा रुद्धा उदग्भूमस्थितैः परैः ॥ १०२ ॥ १०२. अस्मद्भटा उदीच्युत्तरा भूमिरुदग्भूमस्तत्र स्थितैः परै रुद्धाः सन्तो रथानुपलक्षणत्वादश्वेभं चारोढुं न लेभिरे । किंभूतान् । दृढ• धुरो बलि[ष्ठधु] रोक्षाश्चकाणि येषु तान् । तथा [ण]धुराक्षमाञ् श. स्वादिसर्वसामग्र्या रणकार्यप्राग्भारशक्तान् ।।
कृष्णभूमं पाण्डुभूमं द्विभूमं च विहाय नः ।
पुरोगा नेशुरत्यध्वं घातान्धतमसान्धिताः ॥१३॥ १०३. नोस्माकं पुरोगा अग्रेसरभटा अत्यध्वं मुक्तमार्ग यथा स्यादेवं नेशुः । किं कृत्वा । कृष्णा भूमिः कृष्णभूमं तत् कृष्णा भूमिरत्र कृष्णभूमो देशस्तं वा । एवं पाण्डुभूमं तथा द्वयोर्भूम्योः समाहारो द्विभूमं तत् । द्वे भूमी अत्रै त(तं) द्विभूमं देशं वा विहाय पश्चाद्भूत्वेत्यर्थः । यतो घाता द्विट्प्रहारा एवातिनिबिडत्वेनान्धका(न्धं करोत्यन्धमन्धं च तत्तमश्चान्धं तमोस्मिन्वान्धतमसमतिनिबिडतिमिरं तेनान्धिता अन्धीकृताः ॥
शरसंतमसेरीणां मूर्छावतमसस्पृशः।
अन्येप्यतप्तरहसा भियावरहसं ययुः ॥१०४॥ १०४. अन्येपि पुरोगेभ्योपरेपि भटा अवरहसमवहीनं रहोवहीनं रहसा वावरहसमवहीनं रहोस्यावरहसस्तं वा निकृष्टं विजनदेशं निकृष्ट१ए गधरा . २ सी °न् । शस्त्रा'. १ए मत्स्या र. २ सी हारे द्वि'. ३ ए °त्र तद्वभू. ४ ए°मन्तं च. ५५ 'श्चान्धत. ६ एन्वान्धं तमसमिति'. ७ सी हीनर. ८ सी स्तं. पिवा. ९ सीकृष्ट विजनदेशा'.