________________
[है. ७.३...]
एकोनविंशः सर्गः।
९९. हे सुराजन्पूजितनृप भैमे तो सामन्तौ शालावत्यौर्णावत्याभ्यां वैदभृत्येन च शालावत ऊर्णावतो विदभृतश्चापत्यैरीरितौ ब. लालपक्षे भवनाय प्रेरितौ सन्तौ किंराजानं निन्द्यं नृपं बल्लालमीयतुराश्रितौ । यतोराजानौ । नत्राल्पार्थो निन्दार्थों वा । स्वामिनि दूढत्वादल्पौ तुच्छौ निन्द्यौ वा राजानौ । निषेधार्थ एव वा नम् । राजार्हचरित्ररहितावित्यर्थः ॥
सौ(सो)तिराजस्तवानीके आसन्नबहुभिर्नृपः ।
कुर्वन्नागादस्यसि द्विदण्डि द्विमुशलि क्षणात् ॥ १० ॥ १००. हेतिराजन्पूजितनृप स बल्लालस्तवानीके क्षणादागात् । कीटक्सन् । आसन्ना बहवो भटगजाद्या येषां तैर्नृपैः कृत्वा कुर्वन् । किम् । अस्यस्यसिभिरसिभिः प्रहृत्य युद्धं वृत्तं तथा द्वौ दण्डौ द्वौ मुशलौ चास्मिन्प्रहरणे द्विदण्डि द्विमुशलि च ॥ पशुमिः । रक्षोमिः । अत्रं "पादेरण्" [ ६६ ] इत्यण् स च द्विः ॥ दामनिमिः । औलपिमिः । अत्र "दामन्यादेरीयः" [ ६७ ] इतीयः स च दिः ॥
श्रीमतैः । शामीवत्य । शैखावत्येन । शालावत्यं । और्णावत्याभ्याम् । वैदभृत्येन । भ(आ?)मिजित्याभ्याम् । इत्यत्र "श्रुमत्०" [ ६८ ] इत्यादिना स्वार्थे यञ् स च द्विः ॥ श्रीमच्छब्दादपि केचिदिच्छन्ति । त्रैमतैः ॥
१सी के क्ष.
१ए त्यौर्णव'. २ सी तो वेद'.. ३ सी नौ। नान्यत्रा'. ४ ए वा टश्. ५ सी ससि आसिमिः प्र. ६ सी त्तं यथा. ७ सीत्र पार्था'. ८ सी दिः । शा. ९एस । ऊर्णा. १० एस श्रु. ११ सी च्छन्दमपि. १२ सी "न्ति । भौम'.