________________
[है. ७.३.५४.] एकोनविंशः सर्गः ।
५३५ वसु स्वर्णमदात् । किंभूतम् । वत्सतरा दम्या उक्षतरा महोक्षा अश्वतरा वेसरा ऋषभतरा वृद्धोक्षा द्वन्दे तेषां ब्रजैरतिवंहीयस्त्वेनोढम् ॥ कासूतर्या । गोणीतरीः । अत्र "कासू०" [ ५० ] इत्यादिना तरट् ॥
वत्सतर । उक्षतर । अश्वतर । ऋषभतर । इत्यत्र "वत्सोक्ष." [५] इत्यादिना पित्तरद ॥
अपकृष्टो नैकतरः क्रियाहीनो न चैककः ।
अमहेच्छो न चैकोपि तयोः संबन्धिपक्षयोः ।। ८६॥ ८६. तयोः संबन्धिपक्षयोर्मध्येमहेच्छोनुदार एकोपि न च नैवाभूदत एवैकक एकोपि न च नैव क्रियाहीनो विवाह कार्यन्यूनोभूदत एव चैकतर एकोपि नापकृष्टो निन्दितोभूत् ।।
तयोरेकतरः । अत्र “वैकाद्" [ ५२ ] इत्यादिना वा डतरः ॥ वाचनमगर्थम् । तयोरेककः ॥ महावाधिकारान्न भवत्यपि । तयोरेकः ॥
पक्षयोर्यतरोप्यैक्षि ततरोपि क्रियाधिकः ।
स्तूयतां कतरस्तत्रान्यतरो निन्द्यतां कथम् ।। ८७ ॥ ८७. स्पष्टः । किं तु यतरोपि योपि । एवमप्रेपि ॥ पक्षयोर्यतरः । तेतरः । कतरः । अन्यतरः । अत्र “यद्" [५३] इत्यादिना डतरः॥
स्वर्गभाजामन्यतमां वधूमन्यतरं च तम् ।
अकारयदथ प्रीतः पुरोधाः करमोचनम् ॥ ८८ ॥ ८८. स्पष्टः । किं तु स्वर्गभाजां देवीनां मध्ये रूपाद्यतिशयेनान्य१ए योयोंत. २५ रोधा क. .
१सी ति वहीं . २ ए दिन त'. ३ सी वनगमर्थ. ४ एपि। ई. ५सी तरकन्य.