________________
ध्याश्रयमहाकाव्ये
[कुमारपालः]
तमामेकां वधूम् । स्वर्गभाजां देवानां मध्येन्यतरमेकं तं च वरं च । करमोचनं पाणिग्रहणमोक्षम् ॥
कतरो वः कठो विद्वान कतमो वेति भाषयन् ।
नृपोप्रीणाद्धनैर्विमान्यतरांस्ततरान्न हि ॥ ८९ ॥ ८९. हे विप्रा वो युष्माकं मध्ये कतरः केटः कः कठप्रोक्तवेदाध्यायी । वा यद्वा । वो मध्ये कतमः को विद्वानिति स्वनरैर्भाषयन्सन्नृपो विप्रान्कठत्वादिविशिष्टान्द्विजान्धनैरप्रीणाहुद्रव्यैस्तृप्रीचक्रे । न हि पुनर्यतरांस्ततरान्कठत्वादिरहितान् ॥
भूरिदक्षिणया विप्रान्यतमा(मां)स्ततमानपि ।
कौन्तेयवलिकर्णानामयमेकतमोणत् ॥ ९० ॥ ९०. स्पष्टः । किं तु गुणिनो द्विजांस्तावद्भरिद्रव्यैरप्रीणयत् । निगुणानपि भूरिदक्षिणामात्रेणाप्रीणयदित्यर्थः । कौन्तेयो युधिष्ठिरः ॥
यतरान् । यतमान् । ततमान् । ततरान् । कतमः । कतरः । अन्यतमाम् । अन्यतरम् । अत्र “बहूनां०" [५४ ] इत्यादिना डतमो वा चकाराडतरश्च ।
एकतमः । अत्र “वैकात्" [५५] इति डतमः ॥ वावचनादक । एकक इति पूर्वोक्कमेव ॥
क्षणेत्रच्छिन्नतमकश्रमच्छि(शिछ ?)नवस्त्रभृत् । रजसा भिन्नतरकः पुमानागाँदवन्तितः ॥ ९१ ॥ ९१. अत्र क्षणेस्मिन्प्रस्तावेवन्तितो मालवदेशात्पुमानागात् । की१ सी रो व कवो वि. २ ए °न् ऋत'. ३ सी पोपूर्णद्ध'. ४ ए तरंस्त'. ५ सी 'पृणात्. ६ एकमस्त्र. ७ ए गावदन्ति.
१ सी र क. २ सी कठकः. ३ ए °ठः क. ४ ए गानामपि. ५ सी 'राम्. ६ एहूनादित्या. ७ एवमौ वा.