________________
५३४ व्याश्रयमहाकाव्ये
[कुमारपाकः] लोपः । तथा च "अवर्णेवर्णस्य" [ ७. ४. ६८ ] इत्यल्लुबः(कः) स्थानिवद्भावात्पर्दस्यानिवृत्तेस्तृतीयत्वं न निवर्तते ॥
कुवियाम् । कहियाम् । अत्र "संध्यक्षरात्तेन" [ ४२ ] इति द्वितीयात्संध्यक्षररूपात्स्वरादूर्ध्व लुक् तेन द्वितीयेन स्वसंध्यक्षरेण सह ॥
शेवलियाम् । विशालियाम् । अत्र “शेवल." [ ४३ ] इत्यादिना तृतीयारस्वरादूवं लुक् ॥ केचित्तु विशाखिल । कुमारिलैः । इत्यत्रापीच्छन्ति ॥
बृहस्पतिय । इत्यत्र "क्वचित्तुर्यात्" [ ४४ ] इति कचिच्चतुर्थात्स्वरादूर्ध्व लु ॥
दत्तियाय । इत्यत्र "पूर्वपदस्य वा” [ ४५ ] इति पूर्वपदस्य लुग्वा ॥ वावचनाद्यथाप्राप्तम् । देवियेत्यादीनि पूर्वोक्तान्येवोदाहरणानि ॥
अश्वकान् । इत्यत्र “ह्रस्वे" [ ४६ ] इति कप् ॥ कुटीर । शुण्डारि । इत्यत्र “कुटी." [ ४७ ] इत्यादिना रः ॥ केचित्तु कुटीस्थाने कूदी पठन्ति ॥ कूदीरें ॥
शमीरु । शमीर । इत्यत्र “शम्या रुरौ" [ १८ ] इति रुरौ ॥ कुतुपान् । इत्यत्र "कुत्वा दुपः" [ ४९ ] इति डुपः ॥
वत्सतरोक्षतराश्वतरर्षभतरव्रजैः।
ऊढं गोणीतरीः कासूर्या छित्वा स वस्खदात् ॥ ८५ ॥ ८५. स आन्नगुरुः कासूतर्या हस्वय(या) कास्वा शक्तिशस्त्रेण कृत्वा गोणीतरीहवा गोणीर्वस्वावपनानिच्छित्वा पाटयित्वा भैमये
१ सी तराः का. २ सी यांश्छित्वा पाट'. १ए "दस्यांनि. २ ए क्षरांतत्वेन. ३ सी क् । तेन वि. :४ सी क् । कल्यया'. ५ सी देवये. इसी कूदी प. ७ सी दीरु. ८ सीये सुवर्ण".