________________
५३३
[है. ७.३.४१.] एकोनविंशः सर्गः।
इत्युक्त्वा बृहस्पतियविशाखिलकुमारिलैः ।
सोदापयद्दत्तियाय शुण्डारिकलभाश्वकान् ॥ ८३ ॥ ८३. स भैमिरिति पूर्वोक्तं नर्मणोक्त्वा बृहस्पतियविशाखिलकुमारिलैरनुकम्पितबृहस्पतिदत्तविशाखादत्तकुमारदत्तैः कर्तृभिर्दत्तियायानुकम्पिताय देवदत्ताय श्यालायादापयत् । कान् । शुण्डारा हस्वाः शुण्डाः सन्त्येषां शुण्डारिणस्ते ये कलभास्त्रिंशदव्दका गजास्ते शुण्डारिकलभास्तथा हस्वा अस्वा(श्वा) अश्वकाः किशोरा द्वन्द्वे तान् ।
माणिक्यकुतुपान्कूदीरशमीरकुटीरगान् ।
शमीरुस्तम्भमध्येसै हयांश्चानगुरुर्ददौ ॥ ८४ ॥ ८४. आन्नगुरुरस्मै भैमये ददौ । कान् । माणिक्यकुतुपान् माणिक्यैर्भूत्वा ईस्वाः कुतूश्चर्ममयानि स्नेहपात्राणि । किंभूतान् । हस्वाः कुद्यस्तृणभेदाः कूदीरास्तथा हस्वाः शैम्यः शमीरा द्वन्द्वे तेषां यः कुटीरो हस्वा कुटी तत्रस्थान् । तथा शमीरुस्तम्भमध्ये हस्वशमीस्तम्भध्ये बद्धत्वेन वर्तमानान्हयांश्च ॥
देवकाम् । अत्र "लुकि०" [३८] इत्यादिना कप् ॥ व्याघ्रकाम् । अत्र “लुक्च०" [३९] इत्यादिना कप लुक्चोत्तरपदस्य ॥
वाचियाम् । अत्र “षड्वर्ज०" [ ४० ] इत्यादिनोत्तरपदस्य लुक् ॥ पंड्वति किम् । पडियाम् । अत्र "द्वितीयाद्” [ ४१ ] इत्यादिना द्वितीयात्स्वरादूर्व
---- - १ सी यायाशु. २ए °ध्येस्से ह'.
१ सी 'म्पितैबृह. २५ लादा'. ३ ए अश्व'. ४ सी हस्वा कु. ५ सी शमी'. ६ सीन् । यथा. ७सी ध्ये बी. ८ सी अत्रांगुलि .
९सी पडि.