________________
[ है ० ७.३.३५. ]
एकोनविंशः सर्गः ।
वोपाशीदेवं वा । तथा मातृयमातृकमातृलान् मातृदत्तमातृदेवमातृभक्तान्वा । तथा भानुयं भानुकं भानुलं व भानुदत्तं भानुदेवं भानुभक्तं वा । सर्वानप्येतान्वयस्याननुकम्पितान् । बालकत्वेन स्वयंमा - गणेनभिज्ञत्वादेतान्विज्ञान्वयस्यान्कियदहं मार्गयामीति पृष्ट्वेत्यर्थः ॥
त्वयका । मयका । इत्यत्र " युष्मद् ०" [३०] इत्यादिनान्त्यात्स्वरात्पूवक् ॥ केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यान्त्यस्वरात्पूर्वं कम (वैम) कमिच्छन्ति । तन्मते भवतके ॥ असोभादिस्यादेरिति किम् । युष्मकासु । अस्मकासु । युवकयोः । आवकयोः । युवकाभ्याम् । आवकाभ्याम् ॥
५३१
नीचकैः 5: । अपृथकद् । इत्यत्र " अव्ययस्य को द् च " [ ३१ ] इत्यक् । तत्संनियोगे यस्ककारान्तमव्ययं तस्य दोन्तादेशः ॥
तूष्णीकाम् । इति "तूष्णीकाम्" [ ३२ ] इत्यनेन निपात्यम् ।
श्यालकम् । भवतके । नीचकैः । तुष्णीकाम् । अत्र “कुत्सित ० "
इत्यादिनां कबादयः ॥
१ सी 'पासीदें ". २ए शीदेवं. ५ सी 'नात्यस्वरा'. ९ए । नायकः.
६ सी 'स्यात्यस्व'.
१२ ए 'कः पंके'. १३ सी बालो को . पेजातर्. १६ ए "वह".
:
अनुकम्पायम् । श्यालकम् ॥ तद्युक्तनीतौ । दिग्धकैः पङ्ककेनासि । बोलकोत्तिष्ठ । ददके गुडधानाकाः । ककिम् । इत्यत्र “अनुकम्पा०” [ ३४ ] इत्यादिनों कबादयः ॥ असीत्यादिष्वनभिधान्न स्यात् ॥ यत्र त्वभिधानं तत्र स्यात् । त्वकम् ॥
देविय | देविक | देविल । इत्यत्र " जातेर् ०" [ ३५ ] इत्यादिना इ
[ ३३ ]
१० सी ना बा.
३ सी 'नुकं. ४ सी वा तथा भा". ७ सी 'चकै । अ ८ ए दोन्वादे११ सीम् । शालकं । श्या". १४ सी ना बा १५ सी अनुकं