SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ [है. ७.३.३०.] एकोनविंशः सर्गः। ५२९ भ्राम्यतकि । सर्वक । विश्विकाः । अत्र "त्यादि." [२९] इत्यादिनान्त्या. स्वरात्पूर्वोक ॥ यद्युष्मकासु मयका लभ्यं न त्वसकासु तत् । अर्ग्यतां त्वयकेत्युक्त्वा श्यालोङ्गुष्ठे दधार तम् ॥ ७६ ॥ ७६. स्पष्टः । किं तु युष्मकासु ह्रस्वेषु युष्मासु विषये । एवं सर्वत्र । तं वरम् ॥ अयं युवकयो वकयो त्यः कृतार्थ्यताम् । युवकाभ्यां नावकाभ्यां सुहृद्वन्द्वैरगाद्यदः ॥ ७७ ॥ ७७. सुहृहन्द्वैर्युगलीभूतै|मिमित्रैरन्योन्यमदोगादि नर्मणोक्तम् । यथा । अयं श्यालो युवकयोर्हस्वयोर्युक्यो त्यो नावकयोस्ततश्चायं युवकाभ्यां कृतार्थ्यतां भृतिदानेन कृतकृत्यः क्रियतां नावकाभ्याम् ॥ तूष्णीकां नीचकैः स्थास्तुं चित्तादपृथकन्नृपः । श्यालकं नर्मणेत्यूचे देयं भवतकेत्र किम् ॥ ७८ ॥ ७८. स्पष्टः । किं तु तूष्णीकाम् । नीचकैः । अपृथकत् । भवतके। एषु कुत्सितत्वाल्पत्वाज्ञातत्वानि त्रयोप्यर्था भावनीयाः । चित्तादपृथकत्प्रियत्वेन भैमेश्चित्ते वसन्तमित्यर्थः । यद्वा चित्तादमिन्नं यथा स्यादेवमूचे दानाभिप्रायेणोवाचेत्यर्थः । श्यालकमल्पं वा केनापि गुणेनोज्ञातं वानुकम्पितं वा श्यालम् ॥ १ सी अपंकं त्व. २ बी त्वयंके'. ३ बी भ्यां ताव'. ४ ए नाका'. ५ सी स्थातुं चि. ६ बीपः । शाल. ७ एमणोत्यू. १ ए म्यतिकि. २ ए सी विश्वकाः. ३ सी 'दिनांक्षरा'. ४ बी तै. भेंमि. ५ सी यं शालो. ६ ए योहस्व. ७ बी 'त्यो व. ८ ए सी 'कृत्य क्रि. ९ प अ अथक'. १० ए त्वाशा. ११बी यस्या. १२ बी सी धः । शाल'. १३ ए मला वा. १४ बीणेन शा. १५ ए नामाशांन्त.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy