________________
५२८
व्याश्रयमहाकाव्ये
खारीषाष्ठामेयकान्तिस्तालषष्ठकमेयदोः । वध्वानेकिकर्यानेकाक्येकेनामत्र्यथो वरः ॥ ७४ ॥
७४. अथो पुरोधसाग्निकार्यप्रारम्भानन्तरंमने काकी महापरिवारावितो वरोनेकिकया महापरिवारान्वितया वैध्वा सहितः सन्नेकेन महापुरुषेणामत्रि वेदिकायां प्रदक्षिणादानायाकारितः । कीदृक् । खारीषाष्ठेन खार्याः षष्ठभागेनामे या तिप्रभूतत्वान्मातुमशक्या कान्तिस्तेजो यस्य सः । तथा तालषष्ठकेन तालवृक्षस्य षष्ठेन भागेन मेयावतिप्रलम्बावित्यर्थः । दोषौ भुजौ यस्य सः ॥
Į
तालषष्ठक । खारीषाष्ठे । इत्यत्र "माने कश्च” [ २६ ] इति कञ ॥
अनेकाकी । अनेकिकया । अत्र "एकीद्०" [२७] इत्यादिना - आकिन्
1
कश्च ॥ असहाय इति किम् । एकेन ॥
[ कुमारपाल: ]
स वधूटिकया भ्राम्यतकि स्मग्नेः प्रदक्षिणम् ।
जगुश्च सर्वकानन्दि मङ्गलं विश्विकाः स्त्रियः ।। ७५ ॥
१ ए मेका..
१
रमेका.
५ एठक | ई. ९ सका.
७५. स वरो वधूटिकया हसितया वधूट्या सहाग्नेः प्रदक्षिणं प्रदक्षिणावर्त भ्राम्यतक्यल्पं भ्राम्यति । तथा विश्विकाः कस्येमा इत्यज्ञाता विश्वाः सर्वाः स्त्रियो मधुरत्वेन सर्वकानन्दि मङ्गलं मङ्गलगीतानि जगुश्च ॥
बधूटिकया । इत्यत्र “प्रानित्यात्कप्” [ २८ ] इति कप् ॥
२ सी यानैका'.
२ सी 'न्वित'.
६ सी 'कादिना',
१० एत्याचप्
३ ए "काक्यैके".
३ ए वध्वाः स. ७ सी भ्राम्यंतकल्पं.
४ ए स्माग्ने प्र ं.
४था काल'. ८ सी विश्वकाः.