________________
[ है० ५.३.२५.] एकोनविंशः सर्गः। ५२७
पुरोधाः स्नातकाग्र्योथ तनुकब्रह्ममूत्रभृत् ।
पुत्रको न्वणुकः स्रष्टरग्निकार्य प्रचक्रमे ॥ ७२ ॥ ७२. अथानन्तरं पुरोधा आनगुरुरग्निकार्य वेदिकायामग्निकारिका प्रचक्रमे । कीदृक् । तनुसूत्रं तनुकं भङ्गादिमयं तस्य यद्ब्रह्मसूत्रं यज्ञोपवीतं तद्विभर्ति । यद्वा तनुकं शिक्षाकल्पादि सूत्रं तच्च ब्रह्मसूत्रं विभर्ति यः सः । तथा वेदं समाप्य स्नाताः स्नातका वेदपारदृश्वानस्तेष्वग्र्यो मुख्योत एव स्रष्टुब्रह्मणोणुको निपुणः पुत्रको नु कृत्रिमः पुत्र इवाङ्गीकृतः पुत्र इवेत्यर्थः ।
अंशून्यका बृहतिकावन्तोहौपुर्द्विजास्तथा । भागं खसाष्टमं पाष्ठं वा धूमो व्यानशे यथा ॥ ७३ ॥ ७३. स्पष्टः । किं तु शून्या एव शून्यका न तथाशून्यका विद्याधनसंपूर्णाः । बृहतिकावन्त उत्तरासगवस्त्रावृताः । आष्टममष्टमम् । पाष्ठं षष्ठम् ॥ स्रातक । इत्यत्र "साताद्" [२२] इत्यादिना कः ॥
तनुकः(क)। पुत्रकः । अणुकः । बृहतिका । अशून्यकाः । अत्र "तनुपुत्र" [ २३ ] इत्यादिना कः स्वार्थे ॥
आटम भागम् । अत्र "भागेष्टमाञः" [२४] इति नः ॥ पाष्टं भागम् । अत्र "पष्टात्" [२५] इति जः॥
१ बी रोधा ना. २ सी कोण्वणु'. ३ बी असून्य. ४ बी वन्तौहोषु. ५ ए हौवुद्धिजातास्त. ६ सी गं स्वस्या. ७ ए °मो द्यानशो य.
१ सी कारि. २ ए सी त्रं च वि. ३ ए °णुक्ये नि. ४ बी शूनका. ५ बी पूर्ण वृ. ६ ए °तिकाः । अ. ७ बीमाशः इ. सी मायः ६. ८ बी ञः ॥षारी.