________________
[है० ७.३.१६. ]
एकोनविंशः सर्गः ।
""
बहुरक्षः । अत्र “नाम्नः प्राग्बहुव" [१२] इति प्राग्बहुः ॥ प्रकृष्टः पटुकः । अत्र "न तम ० ' [१३] इत्यादिना तम्बादिर्न ॥ अ च्छिन्नादिभ्य इति किम् । छिन्नकतमः ॥
प्रकृष्टच्छिनकस्य । इत्यत्र " अनंत्यन्ते " [ १४ ] इति न तम्बादिः ॥ यावकत् | अविक । इत्यत्र " यावादिभ्यैः कः " [ १५ ] इति कः ॥ कन्दुकं मोदकधिया ज्यायस्कानुवरेससि ।
गृधो मणिपटौ व्यधियां लोहितकौ यथा ॥ ६९ ॥
५२५
६९. रे ज्यायस्क लाम्पट्यातिशयादतिवृद्ध तुल्यानुवर कन्दुकं कन्यायाः क्रीडार्थं गेन्दुकं मोदकधिया मोदकोयमिति बुद्ध्येप्ससि वाञ्छसि । यथा गृध्रः पक्षिभेदो लोहितकौ रक्तौ मणिपटौ क्रव्यधिया मांसबुद्ध्यैप्सति ॥
मणी व + ग्लोहिनिका धानुवर ते मुधो ।
वैलक्ष्येण मुखं चैतत्कालकं कालकांशुक ।। ७० ॥
७०. हेनुवरास्माकमुपरि कोपेन यत्ते हगारक्ता तेन न कोपि विभेतीत्यर्थः । तथा हे कालकांशुक कृष्णवस्त्रैतत्प्रत्यक्षं ते मुखं च वक्रमपि वैलक्ष्येण कोपवैफल्योद्भवया विलक्षतया कृत्वा मुधा कालकं कृष्णं दैन्याश्रयणेनापि न किंचित्ते त्राणं भविष्यतीत्यर्थः । रात्रिजागरणादिना रक्ताक्षत्वात्कस्तूरिकामण्डनेन कृष्णमुखत्वा चैवमुपहासः ॥ कन्दुकँम् । ज्यायस्क । इत्यत्र " कुमारी० " [ १६ ] इत्यादिना स्वार्थे कः ॥ १ए या लौहि". + इवार्थे वो ज्ञेयः. २ बी धा । विल.. "शुकः । हे.
१ बी 'नत्यं इ. २ सी भ्य इ. ५ सी 'खं व. ६ ए बी दैत्याश्र..
३ बी 'अप्स्यति. ७ बी 'क । ज्या.
३ ए
४ सीन को " .