________________
५२२
व्याश्रयमहाकाव्ये
[ कुमारपाल: ]
अत्र " द्वयोर् ० " [ ६ ] इत्यादिना तरप् ॥ पाणिपादस्य पाणी अंही वा मृदुतरौ । इत्यत्र यद्यपि विग्रहे बहुत्वसंख्या प्रतीयते तथापि समाहारेवयवौ स्वामात्रं पाणित्वादिलक्षणमभेदै कत्व संख्या योग्युपाददाते न संख्याभेदेमिति द्वयोरेव प्रकर्षः । तथाग्रेपि प्रीतः प्रीततरस्तदेत्यत्रैकस्यापि पर्यायार्थार्पणया द्वित्वमिति द्वयोरेव प्रकर्षः ॥
1
उच्चैस्तराम् । अत्र “क्वचित्स्वार्थे” [ ७ ] इति तरप् ॥
किंतैराम् । किंतमाम् ॥ त्यादि । अतिशेतेतराम् । गायन्तितमाम् ॥ ए । अग्रेतराम् । प्रगेतमाम् ॥ अव्यय । उच्चैस्तराम् । उच्चैस्तमाम् । अत्र "किंत्यादि०" [८] इत्यादिना तरप्तमपौरन्तस्याम् ॥ असत्व इति किम् ।
उत्तमसख्यः ॥
पठिष्ठः । पटीयसीः । अत्र “गुण ०" [९] इत्यादिना तमप्तरपोरथं इष्ठेयम् ॥
असौ हेरतिरूपं नश्चौररूपः सखीमिमाम् ।
पद्मकल्पे करे गृह्णन्वज्रदेश्येन पाणिना ।। ६५ ॥
६५. असौ वरो वदेश्येन वज्रवत्कठोरेण पाणिना पद्मकल् पद्मवत्कोमैले करे नोस्माकमिमां सखीं गृह्णन्हरतिरूपं सर्वलोकसंमत्या हरणात्प्रशस्तं चोरयति । अत एवासौ चौररूपः प्रशस्यश्चौरः ॥ वंरोसौ सीरिदेशीयो धत्तेर्देश्यं च पाणिना ।
इयं च कम्पतेकल्पं ब्रूमोदेशीयमत्र किम् || ६६ ॥
१ ए बी हरंति'.
१
● दिना. १० सी 'स्वचौर:.
३ बी सीरेदे.
३ बी 'पण'.
२ ए वसौ.
पादिदा.
२ए दमति.
६ सी जब. ७ पदेशेन.
४ बी 'देश्यां च .
४ सीतमा ५ सी
९ बी 'मलक".
८ सी अव".