SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५२२ व्याश्रयमहाकाव्ये [ कुमारपाल: ] अत्र " द्वयोर् ० " [ ६ ] इत्यादिना तरप् ॥ पाणिपादस्य पाणी अंही वा मृदुतरौ । इत्यत्र यद्यपि विग्रहे बहुत्वसंख्या प्रतीयते तथापि समाहारेवयवौ स्वामात्रं पाणित्वादिलक्षणमभेदै कत्व संख्या योग्युपाददाते न संख्याभेदेमिति द्वयोरेव प्रकर्षः । तथाग्रेपि प्रीतः प्रीततरस्तदेत्यत्रैकस्यापि पर्यायार्थार्पणया द्वित्वमिति द्वयोरेव प्रकर्षः ॥ 1 उच्चैस्तराम् । अत्र “क्वचित्स्वार्थे” [ ७ ] इति तरप् ॥ किंतैराम् । किंतमाम् ॥ त्यादि । अतिशेतेतराम् । गायन्तितमाम् ॥ ए । अग्रेतराम् । प्रगेतमाम् ॥ अव्यय । उच्चैस्तराम् । उच्चैस्तमाम् । अत्र "किंत्यादि०" [८] इत्यादिना तरप्तमपौरन्तस्याम् ॥ असत्व इति किम् । उत्तमसख्यः ॥ पठिष्ठः । पटीयसीः । अत्र “गुण ०" [९] इत्यादिना तमप्तरपोरथं इष्ठेयम् ॥ असौ हेरतिरूपं नश्चौररूपः सखीमिमाम् । पद्मकल्पे करे गृह्णन्वज्रदेश्येन पाणिना ।। ६५ ॥ ६५. असौ वरो वदेश्येन वज्रवत्कठोरेण पाणिना पद्मकल् पद्मवत्कोमैले करे नोस्माकमिमां सखीं गृह्णन्हरतिरूपं सर्वलोकसंमत्या हरणात्प्रशस्तं चोरयति । अत एवासौ चौररूपः प्रशस्यश्चौरः ॥ वंरोसौ सीरिदेशीयो धत्तेर्देश्यं च पाणिना । इयं च कम्पतेकल्पं ब्रूमोदेशीयमत्र किम् || ६६ ॥ १ ए बी हरंति'. १ ● दिना. १० सी 'स्वचौर:. ३ बी सीरेदे. ३ बी 'पण'. २ ए वसौ. पादिदा. २ए दमति. ६ सी जब. ७ पदेशेन. ४ बी 'देश्यां च . ४ सीतमा ५ सी ९ बी 'मलक". ८ सी अव".
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy