________________
५१८
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
यस्यै स पुरोमृत्स्नः संस्तद्गृहं गुरुगृहमाश्वगात् । कीदृशम् । माङ्गल्याय समृत्सानि प्रशस्तमृत्तिकान्वितानि यानि मृत्तिकापात्राणि शरावास्तत्रोद्यन्त उगच्छन्तो यवा यत्र तत् । कीदृग्नृपः । कान्ते रूपादिश्रिय औपयिकमुपायः कारणं या मृद्रूपा प्रशस्ता मृत्तस्या भवति स्मोत्पद्यते स्म यः सः । कान्तिहेत्वत्युत्कृष्टपरमाणुभिर्निष्पन्न इत्यर्थः ॥
औपयिक । इत्यत्र “उपायाद्धस्वश्च” [ १७० ] इतीकण् ह्रस्वश्च ॥
मृत्तिका । इत्यत्र “मृदस्तिकः” [ १७१ ] इति [ति]कः ॥
समृत्स । पुरोमृत्स्नः । अत्र “सत्रौ प्रशस्ते” [ १७२ ] इति सत्रौ ॥ केचित्तु
रूपंपमपीच्छन्ति । मृद्रूपा ॥
षड्विंशः पादः ॥
तिलकं मङ्गलमये राज्ञो दधिमयं व्यधुः ।
अग (गा?)णिक्याः स्त्रियो द्वारि महेत्रागणिकामये ॥ ५६ ॥
99
५६. न गणिकाः प्रकृता अखंगाणिक्याः स्त्रियः कुलाङ्गना दधि प्रकृतं दधिमयं दधिस्वरूपं तिलकं व्यधुः । कस्य । मङ्गलमये प्रकृतमौक्तिकस्वस्तिकादिमङ्गलकैर्मणि द्वारि गृहद्वारदेशे वर्तमानस्य राज्ञो भैमेः । क । अत्र महे विवाहोत्सवे । किंभूते । गणिकाः प्रकृता गीतगानमाङ्गलिक्यकरणादौ प्राचुर्येण प्राधान्येन वा कृता अत्र गणिकायो न तथा तस्मिन्कुलाङ्गनाप्रस्तुतोद्वाहविधावित्यर्थः ॥
१. २ सीम्। मङ्ग ं. ३ बी सी मृत्खानि. ४ बी 'णि शाखास्त ं. ५ बी औपायि. ६ बी औपायि'. ७ बी सी 'मृत्ख । अ ८ बी सी 'म. ९. बी आश्वगा. १० ए सी 'स्वगणि. घिरू', १२ बी कर्माणि. १३ सी हदे". १४ सी "स्य भै. १६ सी प्रशस्तोद्वा'.
११ बी
हे.
१५