________________
[है०. ७.२.१७०.] एकोनविंशः सर्गः ।
५१७ शंसन्कार्मणमान्नीयसवैनयिकवाचिकैः ।
तं सांप्रदानिकायाद्गुरुः संजीवनौषधम् ॥५४ ॥ ५४. गुरुरानपुरोहितः संजीवनौषधं संजीव्यतेनेन संजीवनं यदौषधं तत्तुल्यं चौराद्यन्यायिगदेभ्यः सकलजगतो रक्षकमित्यर्थः । तं भैमिमाह्वदाकारयत् । किमर्थम् । सांप्रदानिकाय कन्यासंप्रदानार्थम् । कीहक्सन् । आन्नीयान्यान्नसंबन्धीनि सवैनयिकानि सविनयानि यानि वाचिकानि कन्याविवाहादिविषयाः संदिष्टा वाचस्तैः कृत्वा कार्मणं विवाहादिक्रियालक्षणं संदिष्टं कर्म शंसन् । सविनयमान्नेन संदिष्टमेतद्यधुना कन्याया विवाहः प्रसद्य कार्य इति वदन्नित्यर्थः । भैषज्यम् । आवसथ्यम् । अत्र "भेषजादिभ्यष्टयण" [ १६४ ] इति व्यण् । प्राज्ञः । दैवत । इत्यत्र “प्रज्ञादिभ्योण्" [ १६५ ] इत्यम् ॥ श्रौत्रः। औषधम् । कार्ण । इत्यत्र "श्रोत्र." [१६६ ] इत्यादिनाण् ॥ कार्मणम् । अत्र "कर्मणः संदिष्टे" [ १६७ ] इत्यण ॥ वाचिकैः । अत्र “वाच इकण्" [ १६८ ] इतीकण् ॥ वैनयिक । सांप्रदानिकाय । इत्यत्र “विनयादिभ्यः" [ १६९ ] इतीकण् ॥
कान्त्यौपयिकमृदूपाभूः पुरोमृत्स्न आश्वगात् ।
समेत्समृत्तिकापात्रोद्यद्यवं तद्गृहं नृपः ॥ ५५ ॥ ५५. नृपो भैमिः पुरोग्रतो मृत्स्ना प्रशस्ता मृच्छुभशकुनभूता १ए शंकन्कर्म . २ सी द्गुरुरात्र. ३ बी रुः सज्जीव. ४ बी पाभू पु. ५ बी मृत्लम.
१सी दाका . २ बी आतीयानान. ३ ए न्धीन् स. ४ सी °हावि'. ५एम संशन्. ६ ए "सह्य का. ७एण् । श्रोत्र । औं'. ८ ए कार्य । ई. ९सी वाचि ई. १० ए दायिका. ११ सी सूत्सातिप्र.