________________
[ है ० ७.२.१६१. ] एकोनविंशः सर्गः ।
५१५
रेफद्भुने कुटिले भ्रुवौ यस्याः सा तथा सुरूपधेया शोभनरूपा तथा सद्भागधेया कुमारपालसदृशवरभविष्यंत्तया शोभनभाग्या ||
घकारः । नमस्कार । इत्यत्र " वर्ण ० " [ १५६ ] इत्यादिना कारः ॥ प्रायोनुवृत्तेरन्यत्रापि भवति । अनहंकारः ॥
रेफ । इत्यत्र “रादेफः *" [ १५७ ] इत्येफः ॥ प्रायोवचनाद्वकार इत्यपि ॥ नामधेयतः । सुरूपधेया । सद्भागधेया । अत्र " नाम ० " [ १५८ ] इत्यादिना धेयः ॥
नूलातिथीनामेतेषां सूर्यो मर्त्येषु नूतनः । नैवीनमार्पयद्भूप आवासं नव्यमन्दुरम् ॥ ५१ ॥
·
५१. भूपो भैमिरेतेषां पितामहीकन्यागुरूणां नूत्नातिथीनों नव्यप्राघूर्णकानां नव्यमन्दुरं नैवाश्वशालं नवीनं नवमावासमार्पयत् । कीदृक् । मर्त्येषु नूतनः सूर्यः प्रकाशकत्वाद्वितीयोर्कः ॥
मर्त्येषु सूर्यः । अत्र " मर्तादिभ्यो यः " [ १५९ ] इति यः ॥
नवीनम् । नूतनः । नूंत्र । नैव्य । इत्यत्र "नवद्०" [ १६० ] इत्यादिना - ईन-तन-ल-या नवस्य नू - आदेशश्च ॥
पप्रच्छोद्वाहहोत्रीयं प्रीणेभ्योपि प्रणं विधीन् । नृपोप्रोपि माहात्म्या देवता प्रतनेव सः ॥ ५२ ॥
१ एयों मूर्त्ये २ सी नदान .
३ बी यं प्राणे. ४ ए माहत्म्यादेव .
२ एकार | न.
१ सी 'ष्यतया. ३ सी 'ति । रे. इति फ: प्रा. ५ सीनां प्रा. ६ सी नव्याश्व. ७ ए अम. ९ बी नूलं । न . १० ए बी नव । इ.
४ ए इत्ररादेः फ समर्प ८ बी ११ एवादिना.
*रादिफ इति कात्यायनवार्तिकमेव युक्तम् । अन्यथा वृद्धयापत्तिर्दुर्वारा स्यात् । उवारणार्थाकारानङ्गीकारे तु रकार इत्यादौ तदङ्गीकारेणार्धजरतीयत्वमापतेत् । इति भाति ।
T