________________
५१४
व्याश्रयमहाकाव्ये
[कुमारपालः
द्वैतीयीकः । द्वितीयः । अत्र "तीयात्" [ १५३ ] इत्यादिना टीकण् स्वार्थे ॥ न विद्या चेदिति किम् । तृतीयायविद्याम् ॥
स यावंद्वयसः स्थाम्ना तावन्मात्रो न कोप्यभूत् । तिलपेजेतरसमस्तिलपिञ्जो भवेन हि ॥ ४८ ॥ ४८. स भैभिः स्थाना कृत्वा यावह यसो यावानभूत्तावन्मात्रः कोपि नाभूत् । हि यस्मात्तिलपिञ्जो निष्फलस्तिलस्तिलपेजेतरसमस्तिलपेजानिष्फलतिलादितरस्य फलतिलस्य समो न भवेत् ॥
तिलपिञ्जः । तिलपेज । इत्यत्र "निष्फले." [ १५४ ] इत्यादिना पि. अपेजो ॥
यावंयसः । तावन्मात्रः । अत्र "प्रायोतो." [ १५५] इत्यादिना द्वयसट्मात्रटौ ॥
रकारो नु षकारो नु मूर्धन्यो वाग्मि(रिग्म?)नां गुरुः ।
नमस्कारार्ह आनस्सानहंकारोन्यदागमत् ॥ ४९ ॥ ४९. अन्यदानस्य गुरुरागमत् । कीदृग् । यथा रकारषकारौ मूर्धन्यौ मूर्धनि स्थाने भवौ तथा वाग्मि(ग्ग्मि?)नां मूर्धन्यो विद्वचूडामणिः परमनहंकारो ज्ञानाद्यहंकाररहितोत एव नमस्कारार्हः ॥
कन्यादादेफभुग्नधूर्जहणा नामधेयतः ।
सुरूपधेया सद्भागधेया पितामहीसमम् ॥ ५० ॥ ५०. नामधेयतो नाना जल्ह(ह)णा कन्या पितामह्या समं सह "उ. नार्थपूर्वाद्यैः" [ ३. १. ६७ ] इति समासे पितामहीसममागात्। कीदृशी।
१ बी सी वद्वय'. २ ए सी ल्हणा. ३ ए तः । सरू'. बीतः । स्वरू'.
१ सी तीया'. २ बी वद्वय'. ३ बी वानभू. ४ बी लमिल'. ५ बी "स्तिले'. ६ ए पेजोनिष्फ. ७ सी स्य सफ'. ८ ए अपिजी. ९ बी वय. १० सीसः । तावद्द्यसः । ता. ११ बी प्रायातो'. १२ वी समा'.