________________
[ है. ७.२.१४९.]
एकोनविंशः सर्गः।
दृक्षया सत्वरमागमनाज्झाच्छब्दकरणशीलाः काभ्यो यासां तासाम् । तथा झलझलाकृतः प्रसरजलानां शब्देन झलदिति शब्दं कुर्वाणा नद्यादयस्ततः कान्तिजलानामितस्ततोतिप्रसरणाझलझलाकृत इव झलझलाकृतस्तासां शरीराभरणादिकान्तिजलैः संभृतानामित्यर्थः । किंभूतैनेत्रैः। झलझलायद्भिः। झलच्छब्दोत्र तद्वति वर्तते। ततो झलच्छब्दवन्तो भवन्ति झलझलायन्तो दीर्घिकादयस्तत्तुल्यैः प्रसरत्स्वच्छंस्निग्धज्योतिजलपूरेण संपूर्णरित्यर्थः ॥
तूर्ये झणिति कुर्वाणे द्राग्झणझणदित्यपि ।
पटत्पटेति पटहेलंचकार स्वधाम सः॥ ४२ ॥ ४२. स्पष्टः ॥ झलझलाकृताम् । झलझलायद्भिः । अत्र "अव्यक्त" [ १४५ ] इत्यादिना डाच् ॥ अनेकस्वरादिति किम् । झात्कारि ॥ अनिताविति किम् । झणिति कुर्वाणे ॥ अत्र "इतावतो लुक्" [१४६ ] इत्यतो लुक् ॥ झणझणदिति । इत्यत्र "न द्वित्वे" [ १४७ ] इति नातो लुक् ॥ पंटेस्पटेति । इत्यत्र "तो वा" [ १४८ ] इति तस्य वा लुक् ॥
द्वास्थैः पटपटाकृत्य भूरिशः सारितान्नृपान् ।
संभाषमाणो बहुशो नाल्पशो व्यसृजत्ततः ॥४३॥ ४३. ततो भैमिबहुशो बहून्नृपान्नापैशोल्पान्व्यसृजत्किं तर्हि सर्वा१ एषणो. १ए शीला का. २ ए शब्दकु. ३ सी °सरेण ज्झ. ४ एलज्झला. ५ बी तामि'. ६ बी सी लशब्दो'. ७ बी सी तोऽझ. ८ ए बी °च्छब्दं व. ९ बीन्तो झलच्छब्दावन्तो भ. १० ए °च्छनिधज्यो'. ११ए सी पूर्णेरि'. १२ ए 'टपटे'. १३ बी ल्पसोल्पा.